________________
आवश्यक वौं ।
1-30-
RECESS
नियुक्ती
॥२४॥
4+Sle%.
सबर विसालबच्छे दिवंगताहिं शहाहिं विमालपोट्टे पलंबपोट्टे विसालकृच्छी पलंचकुच्छी तालदाहजघे णाणाविहपंचवहिं लोमेहिं |
वृद्धी उपचिते हिंगुलुयधातुगिरिकंदरा इव मुहेण अबनासिएण पतिभएण सरहकतवणमालए उदुरकनकमपूरए णउलकतकंचिपूरे मुंगुस- दाता कतसुंमलए बिच्छुवकतवेकन्थे सापकनजनाबहए. अमिनमुहनयणकत्रचरणणक्खवग्धचित्तकनीणियंसणे सरसरुधिरमसावलितगचे
सधैर्यपरीक्षा अबदालियतयणसिंघगहितग्गहन्थे जैभितपहसितपयंपियपयंभियंमि फुट्टतवातगठी कंपति य घरनिवहा पहसियपच्चलितपवाडितगरे पणच्चमाणे परफोडेते आभिवागत अभिगर्जते बसो बहुमो ग अट्टाहास विणिम्मुर्यते एवं जहा उपासगदसासु कामदेवकहाणगे, एवं सामिणा दण अनिणं तलप्पहारेणं आहते जहा तत्येव णित्रुई, साहे मीते देवे चिंतेनि एत्वविन चतितो छलेडति, पच्छा सामि वंदित्ता गट्ठी । इयाणि चसहसचित लेहायरियोवणयणनि दारं
अषया अधितअट्ठवासजाते भगवं व्हाए कयवलिकम्मे कयकोउयमंगलपायच्छिने पचरसेयवत्यनियत्थो सियमल्लालंकारविभूसिते पवरधवलहत्थिखंघवरगते उवार समुत्चाजालसितमल्लदामणं छत्तणं घारेज्जमाणेणं सेतबरचामराहिं ओघुबमाणाहि २४ मित्तणातिणिययसयणसंबंधिपरियणेणं णातएहि खत्तिएहिं ममणुगम्ममाणमग्गे अम्मापिऊहिं लेहायरियस्म उवणीते । इमस्स य लेहायरियस्स महतिमहालयं आसणं गर्नय, सक्कस्स य आसणचलणं, सिग्धं आगमणं, ताह सस्को तत्थ सामि निवेसात, सोवि लेहायरियो सत्येव अच्छति, ताहे सक्को करनलकतंजलिपुडो पुच्छति-( उपोद्घातपदपदार्थक्रमगुरुलाघवसमासविस्तरसंक्षेपविपरविमागपयोपवचनाक्षेपपरिहारलक्षणया व्याख्यया व्याकरणार्थ) अकारादीण य पज्जाए मंगे गमे य पुच्छति, वाहे सामी
॥२४८॥ वागरेति अणेगप्पगारं, इमोत्रि आयरियो सुणति, तम्स तत्थ केति पयस्था लग्गा, तप्पामितिं च णं ऐद्रं व्याकरण सहतं, ते
-