________________
पूणों
नियुक्ती
कंचुओ सरीरेण सम बद्धो, एवं चेत्र कम्मपि पुई, ण पुण बद्ध जीवपदेसेहि सम, जस्म य बद्धं तस्स कम्मस्स ममारवोच्छित्ती13 गोष्ठान भबिस्सति, नाहे सो भणनि-अम्हं आयरिणहिं एनियं मणित, एसोन याणति, ताहे सो संकितो समाणो पुच्छितुं गतो, मा भए माहिला
अण्णया गहितं भवेजा, नाह पुन्छिया आयरिया, ते मणंति-अम्ड ने होति एयंति, जस्स पुण अरद्धं कम्म तस्स इमे IP पायाला दोसातो-संसारो नत्थि, वेदणा वा, जहा आगासगना पल्लवा ते ण पाहिजति एवं तस्स कम्मंपि, जदि देवलोक वञ्चति ताहे
छरेत बच्चति, उगामी जीवा अहोगामी पोग्गला इति तस्स संसारो चेव न होहिति, एवं जीवसरीराणवि अचाहेण भवितव्वं, ॥४१॥ जया कंचुए छिर्जते तस्स बाधा नन्थि, एवमाझ्या दोषाः, पुण अम्ह पक्से मोक्खाभावेति मणितं तं न भवति, जतो असंखज्ज
कालाओ उप्पि कम्मम्स टिती चव णत्थि, तो ठित हक्खयातो मोक्खोऽवि भवति, जथा-परमाणुपोग्गलाणं जथा तहाखंघतपरिवाणे ठितिणेहक्खयानो वियोगो भवतित्ति, तेणं गंतूण सिट्ठ, एलिए भणितं आयरिएहि, एवं पुणरवि सो संलीणो अच्छति,
समप्यतु ता तो खोमेहामि । 5 . अण्णया नवमे पुष्वे पच्चक्साणे साधूर्ण जावज्जीवाए तिविहं तिविहेण पामातिवायं एवं पञ्चक्सा वणिज्जति, ताहे सोल
मणति-अवसिद्धंतो,न होति एवं, कहं पुण कातन्वी, सन्न पञ्चक्खामि पाणातिवानं अपरिमाणाए तिविहं तिबिहेण एवं सम्ब, आवकहितं किंनिमित्वं परिमाणं ण कीरति ?, जो सो आममादोसो नियत्तिओ मवति, जावज्जीवाए पुण मनतेणं परेण जम्मुवगत यावि, जहा इत्यामि पाणेत्ति, एतनिामिन अपरिमाणाए कातम्ब, ताहे विंझो भणति-न होति एनिए, पं च वस्म अक्सेस नव-8/४१॥ मस्स पुलस्म तं सम्मत् । नाहे सो मणनि-अण्णहा आयरिएहिं भणितं, तुम अण्णाहा पण्णवेसित्ति, वाहे सो मणनि-एपिए माणित
ॐॐॐॐ