________________
गोष्टा
चुगौं नियुक्ती
जापरिपहि, आसमा पुण एवं न मपति,जतो न मता आसेविस्सामोत्ति परिमाणं करेंति, किंतु मा जत्य वा तत्य वा वयपरिचागयावश्यक परिणामो भविस्सति, मताणं च देवभावादो अवसभावी पच्चक्खाणामावो, अपरिमाणे एपकरणे तस्बासेरणे किंनु मवत्ति ?
जावज्जीपाए भणनित्ति । ने य सच्चे भणंति-जहा एत्तिएण मणित आयरिएहिति, जवि अण्णे पेरा बहुस्सुता अनगन्छेललया तेवि ट्राम उपोपाल पुच्छिया एलिए चेव मणति, ताहे भणति-तुम्मे किं जाणह !, तित्यकरहि एत्तिए मणितं, तेहि मणितं तुम न जाणासि, जाहे न
ठति, ताहे संघ समाओं को, देवताए य फाउस्सग्मो कतो, जा मदिया सा आगता मणेति-संदिसहत्ति, ताहे मणिना-बच्च,
|तिस्थयरं पुच्छ कि गोट्ठामाहिलो भणनि त सच्ची जे दुबलियप्यमहो संघो मणति तं सच्ची, ताहे सा भगति-अणुचलं देह, ॥४१५॥
काउस्सग्गो दिण्णो, ताहे मा गता, तित्वगरो पुच्छितो, तेहिं वागरितं, जहा संधी सम्मावादी, इतरो मिच्छावादी, निण्हओ एस सचमो, वाहे आगताए भणितं, उस्सारेह, संघो सम्मावादी, एस मिच्छावादी, निण्हओ य सत्तमो, ताहे सो मणइ-एस अप्पिडिया
वराई, का एताए सची गंतूण ?, तीमेवि न सहहति, नाई पूसमिता गमेन्ति, जथा-अज्जो ! पडिबज्ज, मा उग्घाडिजिहिसि, माणेच्छति, ताहे सो संघण बज्मो कनो बारसविहेण संभोगण, तंजहा-उवहि १ मुत २ भत्तपाणे ३, अंजलीपम्गहे इय ४ । दायणा ५५ य निकाए ६ य, अन्भुट्ठाणेत्ति आयरे ७॥१ किनिकम्मरम य करणे ८ वैवावरकरणे इय ९ । समोसरण १० सविसेज्जा ११, कहाए य निमनणे १२ ॥ २ ॥ एम शरसविही मउत्तरभेदो जहा पंचकप्पे, सत्तमो निण्हउत्ति, एवं अगालोइयपाडिकतो
४१५॥ कालगतो, एम मनमा निहायो । एनेण मणितेण अरममा सूइता ते पदमेल्लुगे, ण जाणामो ते, तेण मुणिउमिच्छामो, तत्थ इमे निण्हगा