________________
बहुरयपदेस अश्वत्तः । ८-५६ ॥ ७१८ ॥ बहुरताणं किह उप्पनि , तेणं कालेण० कुंडपुर नगरं, तस्स सामिलजमालिनचं आवश्युकल जहा मगिणी सुदसणा-नाम, नीए पुत्तो जमाली, सो सामिस्स मूले पव्वइतो पंचहि सतेहिं सम, तस्स य मज्जा सामिणो धूता
अणोज्जंगी नाम, बीर्य नाम से पियदमणा, मावि तमणुपवतिया समहस्सपरिवारा, जहा पण्णत्तीए तहा माणित, एकारस उपोत्यावर
अंगा अधीता, सामिणा अणणुग्णाना सावत्थि गतो पंचमतपरिवारो, तत्थ तेंदगुज्जाणे कोइगे चतिते समोसढो, तत्व से
जन्तपन्तेहिं रोगो उप्पण्णो, न तरीन निद्रुतुं अच्छितुं, ताहे सो समणे भणति-मम सज्जासंधारगं करे, ते कातुमारद्धा, पुणो ॥४१॥ | जघरो मणति-कतो ? कज्जनि?, ते भणति-न कतो, अन्जावि कअनि, ताहे तस्स चिंता जाना-जणं समणे भगवं. आइक्खति M
'चलमाणे चलिते उदिरिअमाणे उदीरिए जाव निजरिञ्जमाणे निज्जिष्णे' नणं मिन्छा, इमण पचक्खमेव दीसति मेआसंथारए | कञ्जमाणे अकडे संथारेजमाणे अमंधारिण, नम्हा चलमावि अलि माप निजरिजमाणेऽवि अणिज्जिणे, एवं संपेहेनि२ | निग्न सदानिनि सहावेत्ता एवं वयामी-जणं ममणे०महावीरे एवमाइक्खति चलमाणे चलिते जाव तण मिच्छा, इमं णं पचम्ब-12
मेव दीसति जाव तम्हा गं अणिज्जिष्णे, ततेणं जमालिम्स एवं आइक्खमाणस्म जगव परूवमाणस्स अत्थेगतिया णिग्गंधा एतममत्थं सहइंति, अत्धेगतिया णो सहनि, जे ते सद्दहति ते गं जमालि चेव अणगार उपसंपज्जित्ताणं विहरंति, जे ते जो सहहति
४१६॥ 18 एषमाइंसु, जण्णं सामी आइक्लनि तण्ण तह चेव, जण तुमं वयसि तं गं मिच्छा, कहं ?, 'चलमाणे चलिन इत्यत्र
चलितमिति स्थितिक्षयात् यदि नचलितमिन्युच्यने, उदित तु विषाकामिमुखीभृतं, तर चलत्कर्म उदयावलिकाले चलति, | तस्य कालस्प असंख्येयममयत्वान. आदिमध्यान्लवरच, कर्मपुद्गलानामपि अनन्नाः स्कन्धाः अनंताः प्रदेशाः क्रमेण पइसमयमेव