________________
श्री आवश्यक
पूर्णी उपोभात निर्युक्तौ ।
॥४१३॥
जाओ, फग्गुरक्खितं प्रति तेन्ळकुडममाणो, गोड्डामाहिलं प्रति घयकुडसमाणो, एवं एस सुषेण य अत्थे य उदवेतो, एस तुम्मं आयरिजो भवतु, तेहि सव्वं पडिन्छिनं इतरोऽवि मणितो - जहाऽहं वडिओ फन्गुरखितस्स गोडामाल्लिस य तथा तुमे वट्टि सव्यं, वाणिवि मणिठाणि जहा तुम्भं मम वट्टिताई तहा एतस्सवि बट्टेज्जाह, अविय अहं कते वा अकए वा ण हसामि, एस न खमिहिति एवं दोऽवि रंग अप्पाचा मलं पचवात, कालगता, दियलोगं गता । इतरेणवि सुतं जहा आयरिया कालगता, ताहे जागतो पुच्छनि गोट्टामादिलो को गणइरो ठवितो १, कुडमदितो य सुनो ताहे वीसुं पडिस्सए ठाइतूण पच्छा आगतो, ताहे तेहिं सम्बेहिं अम्भुट्टितो, इह च ठायह, ताहे नेच्छति, सोऽवि बाहि ठितो अण्णाणि दुग्गादेति, ताणि ण सकति ।
इतोय आयरिया अन्यपोरिसि करेति, सो ण सुणति, भणति तुम्मत्य निष्फावकुडा कहेह, तहेव तेसु उट्ठते त्रिंशो अणुभासनि, अट्ठमे कम्मप्पवादपुत्रे कम्मं वणिजनि, किह कम्मं अच्छति, जीवस्स कम्मस्स य कई मंघो १, तत्थ ते भणति | बद्धं पुई निकातियं, बद्धं जहा मृतिकलावओ, पुहुं जहा घणनिरंतराओ कताओ, निकाइतं जथा तावेतूण पिड़िताओ, एवं कम् रागद्दोसेहिं जीवो पढमं गंधति, पच्छा तं परिणामं अमुंचतो पुई करेति, तेणेव सकिलि परिणामं अम्रुचतो किंचि निकाएति, निकाइतं निरुत्रक्कर्म उदर, णत्ररि अण्णा तं नवि वेतिज्जति, ताहे सो गोडामाहिलो वारेवि, एत्तिए ण मवंति, अष्णदावि अम्हेहिं सुनं, जदि एनिए कम्मं बद्धनिकातितं एवं मे मोक्लो न भविस्सति, कह खातिं वज्झति १, मनति-सुणह
पुट्ठो जथा अबद्धो कंचु० ।। ९९ ।। १४३ मू. भा । जथा सो कंचुओ तं कंचुर्ण पुरिसं फुसति, ण पुण सो
गोष्टा
माहिलचं
॥४१३॥
पण