________________
श्री 1मतिगते । तए णं मे मुमेण मणावनी पहाते जाव पायच्छिन्ने जिमितभुत्तुनरागन ममाण जात्र मरसगोसीसचंदणाकिनगसरीरोभरतस्यआवश्यक उप्पि पासादवरगते कुट्टमाहिं मुहंगमस्थाहिं बत्तीसावदाहिं नाइएहि वरनरुणिसंपउनहिं उवणचिज्जमाणे २ उवागज्जमाणे २|
उवणशिजमावादिग्विजयः उवलालिज्जमाणे २ महनाहियणगीयवाइयनीनलनालतुडियधणमुईगपटुप्पादिनग्वेण इ8 मा जाव पंचविहे. माणुममा उपाषाणकाममोगे पच्चणुभवमाण विहरति । नियुक्ती
वेरे जजया मयानी मात्र सहायता एवं वयामी-गच्छण मो! तिमिसगुहाए दाहिणिल्लम्स दुवारम्स कवाडे ॥१९२॥
| विघाडेहि २ जाव पञ्चप्पिणाहि, नए णं मे सेणावती नहेब जहा भरही जाब अहममत्तं गेहति, तमि य परिणममाणसि पोसहमालाओ पहिनिक्वामिना पहात जाव धृवपुप्फगंधमहत्थगते मज्जणयमा पडिणिक्खमइ जेणेव तिमिमगुहाए से दारे | तेणेब पहारेत्य गमणाए: नगणं नम्म वहवे गईमर जाव पभिनो उपगइया उप्पलहन्धगया जाव पिछतो अणुगच्छनि, तए णं तस्स बहुओ लज्जाबाजार विणा चिलाताओ अपेगायात्रा कलहमन्धगताओ जाव धृषकहुन्छयहत्थगताओ अणुगच्छंनि, तएणं मे 51 सविड्डीए जाब णादिनरत्रेण जेणेच नाण काडाणि नेणे उपागच्छद २ आलाए पणाम करेइ, एवं जहा मरहो चक्करयणस्म तहेव जाव मंगलए आलिहद, आलिहिता दंडरयणं परामुसा, नए ण तं भवे दंडरयणं पंचलइयं वइरसारमतियं विणामणं सच्चमसुसेषाणं संघाबारेणरवइस्म गहुदरिविसमपन्भारगिरिपब्बताणं ममोकरणं मंतिकरणं सुभकरं रमो हिदइच्छितमणोरहपूरमं दिन.म
॥१९॥ |पडिहतं दंडरयणतं गहाय मनपढ़े पच्चोसक्का, ने कवाड तण महता महता सद्देणं तिक्खुनो आउडेह, तए ण ते दारा महता मह|ता सद्देणं कुंचारयं करेमाणा सग्मरम्म मकाई मकाई ठाणाई पच्चोमकित्था तते पं मेणावती जाव मगहस्स तं निवेदेड ।
RSRAKSSSSS
स1:07