________________
RECE
|| दिव्यं चम्मरयणं परामुमनि, नए ण त मिग्विच्छमरिमच मुत्तातारयद्धचंदचितं अयलमपं आमज्जकवयं जं ते आवश्यक सलिलासु मागरेमु य उत्तग्णं दिवं चम्मरयणं मणमनरइयं सबधन्नाई जत्थ रोहति एगदिवसेण वाविताई, वासं पाऊण
मरतस्यचकवट्ठीणं पराम8 दिव्यचम्मरयणे दुवालसजायणाई निरियं पवित्थरति नत्थ साहियाई, तएणं में चम्मरयणे खिप्पामेव दिग्विजयः नियुक्ती पण गावाभूते जाते, तण ण में मेणावड सर्वधावारनले चम्मस्यर्ष दुरुडति २ सिंधुं महानई विमलजलतुंगवीइयं गावाभृतणं चम्मरयणेणं
15 उत्तरति, ततो महापदि उनरित्तु सिंधु अपडिहयमासणे य मेणावति कहिचि गामागरणगरपब्वयाणि खेडकब्बडमडंबाणि पट्टणाणि ॥१९॥ य सिंहलए चर य मच्चं च अंगलोकं बिलायलागं च परमरम्म जयणदावे च परमणिकणगरवणकोसामारं समिदं आरत्र
| करोमके अलसंडविसयवासी य पिक्खु कालमहे जाणए य उत्तरवेयसंसिताओ य मेच्छजाती बहुप्पमारा दाहिणप्रवण जाव | सिंधू ससागरंतात्तिय मध्यपवरकच्छं च ओघेऊण पडिणियत्ता बहममरमाणिज्जे भूमिभागे य तम्म कच्छस्म सुहनिसो, नाई ते जणवयाण गगराण पट्टणाण य जे प नहिं सामिया पभूनागरपती य मंडलपती य पट्टणपती य सत्वे घेत्तृण पाहुडाई आमरपाणि रयणाणि य वन्थाणि य महरिहाणि अषं च जं वरिष्टु रायरिहं जं च इच्छिय एतं मेणावइस्स उवणेनि, मन्थए कयंज. लिपुडा पुणरवि काऊण अंजलि मन्थयमि पणता तुभ अम्हज्य मामिया, देव! तं च सरणागता मां, तुम बिमयवामिणोत्ति विजय जपमाणा मेणावड़णा जहारिह ठवितपूजिना विमज्जिता णियत्ता सगाणि गगराण पट्टणाणि य अणुपविष्टा ।
साह सणावती सविणना घेत्रण पाहुडाई आभरणाणि रयणाणि भृमणाणि य पुणरवि ने सिंधणामाधिज्ज उत्तिने अणहसाम-13 दिगवले तहः पन्नो भरहाहिवम्म णिवेदना य अप्पिाणित्ता य पाहडाई मक्कारिचममाधीनमहरिम विमाग्जिने मगं पडमंडव