________________
श्री
आवश्यक
चूर्णी श्रुतज्ञाने
॥ ५० ॥
कम्ममणभासा पतेय आहारण खेत्ते || ४० || पश्चार्थ ॥ खेतं पच्च पुव्वं कम्मकसरीरस्स तिविधा वग्गणा मणिका तंज- अमहवयम्गणा महणमामा पुणो य अग्गहणवग्गणाति, एवं मणस्सवि तिष्णिवि पगारा भणिया, एक्करगहणेण तज्जातीताणं गहणंतिकाऊण आणपाणुस्सवि भासाएवि तिष्णि चैव पगारा भणिता, तेयस्सवि तिष्णि पगारा मणिता, आहारकस्सवि तिष्णि पगारा, एगग्गहणे तज्जानीयाणं गहणंतिकाऊण ओरालियवेउब्वियाणचि तिष्णि चैव पगारा भणितति । इयाणि एतेसिं चैव पयाणं जत्थ गरुपलहुयाणि दव्वाणि भवंति जत्थ वा अगुरुपलहुयदव्वाणि भवंति ताणि इमाए गाहाए भष्णंति, तंजहा
ते आहारगविकुव्वणोराल० ॥ ४१ ॥ तेयकसरीरं तेयगसरीरस्स अग्गहणपाओग्गाओ दब्बवग्गणाओ आहारकसरीरं आहारकसरीरस्स य अग्गहणपाओग्गाओ दब्बवग्गणाओ वेउब्वियसरीरं वेडव्वियसरीरस्स य अम्गहणपाओग्गाओ दव्ववग्गगाओ ओरालियसरीरं ओरालियसरीरस्स य अग्गहणपाओग्गाओ दव्ववग्गणाओ, एताणि गरूपलडुरसु दच्चेसु निष्फज्र्ज्जति, मासा मासाए य अग्गहणपाउरमाणि दव्वाणि आणपाणू आणपाणुस्स य अग्ग० मणो मणस्स य अग्गहणपाउग्गाणि दय्वाणि कम्मर्ग कम्मकस्स य अग्गहणपाउरगाणि दव्वाणि, एताणि अगुरुयलहुए निष्फज्र्ज्जति । जाणि पुण ताणि तेयकसरीरस्स अतिधूरतणेण अग्गहणपाठग्गाणि दव्वाणि मासाए य अतिसुमसणेण अग्गहणपाउग्गाणि दब्बाणि ताणि अंतराले वमाणाणि दव्याणि गुरुलडुवाणि अगुरुलहुयाणि य भण्णातीति ॥ मज्झिमओहिलेत परिमाणाहिकारे देव वढमाणे इमं गाहासुचमागतं, तंजा
सज्ज मणोदये० ॥ ४२ ॥ तत्थ मणदव्वाणि य मर्वति मणो य भवति, मणदव्वाणि णाम जाणि मणपा उम्गाणि
१ द्रव्यादिवर्गणाक्रमः
गुरुलघ्वगुरुलघुद्रव्याणि
।। ५० ।।