________________
आदि
.
आवश्यक
पूणों
॥३॥
*
जाणर्ग छट्ठाणविसुद्धपच्चक्माणदेसर्ग छज्जीवकायदयापरं मत्तमयविप्पमुक्कं सनविहर्मसारजाणगं सत्तविहगोत्तोवदेसगं अट्ठ-18 विहमाणमइणं अवविहबाहिरज्झाणजोगरहितं अहविधमतरमाणजुतं अडविहकम्मगठिभेदगं णवत्रभरवावत्तिधातगं दसविह-IM समणधम्मजाणगं एकारसमानियाखरविहिवियाणगं एकारसउवासगपडिमोवएसगं बारसभिक्खुपडिमाफासगं चारसंगतवमावणा-1 भाविषमतिं बारसंगमुत्तत्थघारगं एत्रमादिगुणोववेयस्म णिग्गंधमहरिसिम्स सगलमकम्म किइकम्म काऊणं भणति-मगवं ! बहुपुरिसपरंपरागत समारणित्थरणोपाय आवस्सयाणुओग सोतुमिच्छामि, तस्सायरिओ गुणमाइप्पं गच्चा आरस्सयाणुओगं परिकइति । तत्य आवस्मग छव्विई, तंजहा-मामाइयं चउवीसन्धओ वंदणं पडिकमणं काउस्सम्गो पच्चक्वाणमिति । एमा पुन्वायरि| एहि रहया पुच्चाणुवृन्वी इनि।
तस्स य पुव्यामेव मंगलमिच्छावनि, जम्हा 'मंगलाईणि सत्याणि मंगलमज्झाणि मंगलाक्साणाणि, मंगलपरिम्गहिया ४ सिस्सा उम्गहावायधारणासमन्था य अचिग्घेणं मत्थम्म पारगा भवंति, ताणि य सत्याणि लोए विरायंति, वित्थारं च मच्छन्ति,' एतेण कारणेणं आदिमि मझमि अवसाणे य मंगलं कीरइत्ति । तत्थ आइमंगलेण सीसा अविग्घेण तस्स सस्थस्स पारगा| मबंति, मज्ममंगलेण पउत्तेण तं मन्य चिरपरिचितं भवति, अवसाणमंगलेणतं सत्यं सिस्सपसिस्साणं अव्वोच्छित्तिकर मवति, अतो मंयलतियमिच्छिज्जति, नत्थ आदिमंगलं सामाइयज्झयणं, कम्हा ,जम्हा तसि सामाइयझयणे विस्थकरगणहरउप्पत्तिमाइणो बहवे अत्वा परूविया, ते य जो सदहति, सदाहिना य जो करणिज्जे करेति अकराणिज्जे य परिहरति सो त सन्धमंगलनिहाणं निन्वाण पाविहितित्तिकाऊण सामाइयजायण मंगल भवति । सुत्ततोऽपि मंगलं 'करेमि भंते ! सामाइय'न्ति, कह', जम्हा |
.
XXXSXXX
॥ ३ ॥
SAEXX