________________
३
सच्ची, असष्णिमुयस्स खओवसमेण असणी, मेत दिहिवाईओवदेणे, सेते सपिणसुतं, सेतं असण्णिसुतं ।।
साधनादिदाणि सम्मसुतं, जे इमं अरईतेहिं भगतहिं आयाराइ दुवालसंग गणिपिडर्ग परूवित्तं एवं सम्मदिहिपरिग्गहितं सम्ममृतं,
सपर्यव चूणौं- मिच्छदि विपरिग्गहिये पुण मिच्छमुयं भवइ, सेक्स सम्मसुतं ५।से कि तं मिच्छमनी, मिच्छसुपं ज हम अभाणिएहि मिच्छदिट्ठीहिंसितापर्यवथुतडाने सच्छन्दपरिकप्पियं, तंजहा मारहं रामायण एवमादि मिच्छदिट्ठीपरिग्गहियं मिच्छसुर्य भण्णाति, एयं भेव सम्मदिष्टीपरिग्गहियं सम्मसुतं ।
सितानि मण्णति, सेवं मिच्छमुयं ६१ इशाणि सादियं अणादीयं सपज्जसियं अपज्जवसिय च एते चचारिवि दारा समगं चैव भण्णन्ति, संजहा-इच्चेयं दुवालसंग गणिपिडमं बोच्छित्तिणयनुयाए मादीयं सपज्जवसितं, अवोच्छित्तिणयट्ठयाए अणाईयं अपज्जवसियं, अभवसिदियम्स सुतं अणादीयं अपज्जवमिय, मवसिद्धियस्स सुर्य अगाइयं सपज्जवसियति । अण्णे तं समास चउन्विई, तंजहा-दबो | खेचओ कालओ भावतो, दबतो एग पुरिमं पहुच्च साईयं सपज्जवसितं, कह!, जम्हा पंचहि ठाणेहि मुतं सिक्खिज्जा० (जहा नंदीए, एग) पूरिस पड़च्च सुयमार्ण मादीयं सपञवामयं भवति, आह-तुम्भेहिं माणयं, जहादेवलोगं गयस्स मुवणाणं परिवडइ, तो कई इमो आलावगो एवं पडिजति, जहा 'इहमविए भंते! जाणे पारभविए नाणे तदुमयमविए नाणे', गोयमा इहमविए वि नाणे | परमविएऽवि णाणे तदुभयभविएचि णामिति, उच्यते, एगणयादेसेण एस आलावगो एवं पढिज्जति, कई परभवियं तदुभयभवियं | (वा पाणं णियमा भवनि?, प्प पुण जो णाणमहिज्जते तम्स मञ्चस्स चेव एवं मवति, कम्हा', जम्हा चोदसपुच्ची देवलोगं गओ णियमा ॥३३॥
सब सुपण्णाण मिरवसम प मभगाने, जो पुण एगंगवा जार भिण्णदसपुच्ची सो सम्वं गिरवसेस समरेज्ज चा पचा, तम्हा द सिदं इइमपिए गाणे परभविए जाण नभयभावए जाणत्ति । वहा पुण पुरिस पडुच्च अणादीयं अपज्जवासयं, संताणघम्मेण