________________
मुतानि
श्री दब्बेहि मत्तस्य ईसि वा सइयरस सह सोऊण जन्दत्ता अथोवलद्धी मनति, जहा य से सद्दे विसओवलद्धी अनचा तहा रूवर्ग-15 संश्यसन्निआवश्यक
*सम्यग्मिघरसफासापनि जा अत्थोवलगी साबि अध्यक्षा चेव मवति, मेच कालिग्रोवएसेण असत्रिसुयं । इयाणि हेउगोव० जस्सगं सम्बाम अभिसंधारणपुब्बिया करणसत्ती पत्थि से असभी भवति, सो य तीए तहाविहाए सत्तीए अभावेण जं सहादिअत्थं उबलमति
घ्या . श्रुतज्ञानेदा
| अब उबलमति, सेनं हेडगोवएसेणं असभिसुयं । इयाणि दिडिवाइतोवएसेण असचीसुर्य मण्णति, संजहा अधि ते असपिणो ४ ॥३२॥ येईदियाई जसं असण्णिसुतावरणकम्मोदएण सोयवलद्धी चेत्र णस्थि, केमिचि पृण असणिणं पंचेंदियाणं साइंदियावरणस्स
कम्मरस खओवसमेण असण्णिमुयलद्धी भवति, तेसिपि जा सद्दादिमु अत्थेसु उपलभियन्वएसु लद्धी सावि अव्वत्ता चेव, सेती दिविवाहमोवदेसेणं असण्णिमुयं भण्णति । एयं च असण्णिमुतं असण्णिपंचिंदियं पहच्च एत्र मणियं, एगिदियोईदियतेइंदियचउरिदियाण य मइसुयाणि अण्णोऽण्णाणुगयाणिचिकाउं तेसिपि तिवहणवि कालिगहेउगदिहिपादिओवदेसेण असष्णिमुर्य अस्थि है। मेव, एत्व सीसो आह- एनेमि पुण मण्णिसुयअमणिमुयाणं तुलनि जीवमाषते को पतिविमेसो, आयरिजो आह-जहा तुच्छे लोहभावे जा तिण्हया चक्करवणम्म, तओ बहुगुणपरिहीणा पिंडलोहसत्यस्स, तओ परिहाणतरा अपिंडलोहसत्यस्स, एवं जा सणीयं इंदिओचलद्धी सा बहुगुणपरिहीणा असमिपंचिदिवाणं, नतो बहुगुणपरिहीणा जहाणुक्कमेण चतुरिंदियतेइंदियवेइंदिय- 2 एगेंदिवाणति । सेतं असण्णिसुतं ।
अण्णे पुण सामण्योण जम्म ण ईहापोहमग्गणगवसणा अस्थि से मणी लम्मइ, जस्स णस्थि से मसण्णी, सेतं कालिग्रोवPएसेणे, जस्स 4 अभिसंधारणपुन्विका करणससी से सण्णी लन्मइ, जस णस्थि सो असणी, से तं हेतु०, सण्यिामुयस्स खओवसमेण
BHI1३२॥