________________
आवश्यक
श्रुतज्ञाने
॥ ३१ ॥
गुणजुत्तोति वृतं गवति, तम्म जे सुतं तं सष्णिसुर्य मण्णति, तं च तिविद, तंजहा- कालिओएसेण हेतुवाओवदेसेण दिडवाओवरसेणंति, तत्थ कालिओबदेसो नाम जो सम्भाषो कालणियमेण पढिज्जति सो फालिओ मण्णति, तस्स उवएसो कालिओव एसो, तेण जस्स अत्थि ईहा वृहा मग्गणा व गवसणा सो कालिञवदेसेण सण्णी मण्णति, सो पुण सण्णी सहं सोऊन तम्स अत्यं ईहितुकामो अणतपदेसिए संघ मपपाउने अनंते कारजोगंण पेतुं मणयति, तत्तो तस्स सष्णिणो जहा चक्खुसामत्थजुनस्स पुरिसस्स पगाससंजुने रूत्रे उचली मवति एवं तस्सवि सोइंदियादीहिं पंचहि मणेण य जुसस्स सदं सोऊनं अत्थोबलद्वी भवति, से से कालिओदेसेणं सष्णिसुतं मण्णति । इयाणि हेउगोवएसणं भण्णति तत्थ हेउगोवएसोसि वा कारणोवएसोि या पगरणोबएसोति वा एगटा, सो य हेउगोवएसो गोविंद णिज्जुत्तिमादिवो, तंमि मणिर्त जस्स अहिंसंधारणपुव्विगा करणसत्ती अस्थि सो सभी लम्भति, अभिसंधारणपुस्विया णाम मध्यमा पुष्वापरं संचितिऊण जा पवित्ती निवती वा सा अभिमंघारणपुव्विगा करणसती मण्णति, सा य जेसि अत्थि ते जीवा जं मदं सोऊण बुज्झति तं हेउगोबएसेण सष्णिसुर्य मण्णति २ । इयाणि दिद्विवाइगोवदेसेणं सण्णिसुयं भष्णइ-तत्थ दिठिवाओं चोदम पुष्याणि तस्स उवदेसो २ तेण जेहिं कम्मेहिं सष्णिमावो आवरितो तेर्सि केसिचि खएण केर्मिचि उवसंमेणं सग्णिभावो लम्मति, सां य सण्णी जं सदं सुणेति सुणिचा य पुव्यावरं बुज्झति तं दिठिवाइओवदेसेण मणिसुर्य मण्णति, सेनं सखिसुतं ३ |
इयाणि कालिय हेतु विवदेसेण चैव असष्णिसुयं भष्णइ, तत्थ कालिओवरसेणं जम्हा जस्स गरिथ इह वृहा मग्गणा गवेसमा सो असभी भवति, तस्य यमदं सोऊण अव्वत्ता अन्योवलद्धी भवति, कई ?, जहा पित्तमुच्छिकतस्स मज्जाईहिं वा
संश्यसंज्ञिश्रुतं
1138 11