________________
मवतित्ति, खेतओ पंच मरहाई मंच हरवयाई पटुच्च साईये सपज्जयसियं, पंच त्रिदेहाई पच्च अणादीयं अपज्जवसित, कालोत
भावओ पण्णवर्ग पहुच्च पष्णवणिज्जा य भाषा पहुंच्च सादीयं सपज्जवसितं कहं १, अओ उदउसो पण्णवेति अणुवउत्तो पण्णबेति, तहा उदत्तेण संरेण षण्णवेतुं अणुदत्तेण पण्णवेति, तहा आयरेण पण्णवेतुं अणादरेण पष्णवोत, तहा निच्चलो पण्णवेडं आउंटणपसारणादीणि कुव्र्वतो पण्णवेति, एवमादिसु कारणेसु पण्णवर्ग पच्च भावओ सादीयं सपज्जवसिय सुयणाणं भवति । इयाणि | पण्णवणिज्जा भावा पहुच्च जहा नहा भण्णति-गतिपरिणयं दव्वं पष्णवितुं ठाणपरिणयं पण्णवेति, अतो सादीतं सपज्जवसितं भवति, तथा दुपएसितं खंघभेदं पण्णवेऊण तिपाय पण्णवेति, एवमादिभेदं पञ्च सादीयं सपज्जवासिय, तहा दो परमाणू संहना दुपदेसितो गंधपरि० वण्ण० खंधो भवति, एवं पण्णवेतुं तिपदेसितं एवमादि संघायं पच्च सादीमुपज्जवमियं, तहा दव्वाणं वण्णपरिणामं पण्णवेऊण० एवमादी पण्णवणिज्जा भात्रा पहुच्च सादिसपज्जवसिय । जम्हा खओवसमिते भावे णिच्च बढ्द सुयमाणं, बद्धा य अत्था जम्हा दव्वट्टयाए णिच्चा अतो सुरगाणं भावतो अणादीयं अपज्जवसियं च भवति । गताणि चत्तारिचि दाराणि७-८-९-१०
इयार्थि गमिय अगमियं च दोऽवि द्वारा समं भण्णंति, तत्य गमियं णाम जं मंगजुत्तं गणितगमियं वा, जं वा कारणबसेण सरिसधर्म भवति, तत्थ मंगगमियं एगदुगतिगचउमंगमादी, मणियगमितं णाम सहा एक्कजीवाधणुपकरणेण अण्णाणिवि जीवाणुराणि गणिज्जंति, सरिगमं णाम जहा फोहस्स उदयनिरोहो कायन्वो उदयपत्तस्स विफलीकरणं कापव्र्व्वति तहा माणमायालोमावि, एवमादि ११ । अगभितं विवरीयं १२ ।
आवश्यक है चूर्णी श्रुतज्ञाने
॥ ३४M
साद्यादीनि गामकागमिकांगानंगान
॥ ३४ ॥