________________
नमस्कार, यसमये प्रथमममयाकृष्टाविभागपरिच्छेदानां असंख्ययेभ्यो भागेम्यः सकाशादसंख्येयगुणहीनं मागमाकर्षयति, असंख्येयभागमाकर्षय-समुद्घात व्याख्यायांतीत्यर्थः, जीवप्रदेशानामपि च प्रथमसमयाकृष्टजीवप्रदेशासंख्येयमायसकाशादसंख्येवगुणमागमाकर्षयति, असंख्येयमामानाकर्षयती||५७६|| *
त्यर्थः, एतेन विधिनाऽकृष्य योगजधर्मानुग्रहादपूर्वस्पर्धकानि करोति, एवं समये समये मागं करोति यावत्पूर्णोऽन्तर्मुहूर्त इति, कियन्ति | | पुनःस्पर्द्धकानि करोनीति प्रश्ने महे-श्रेण्या असंख्येयभागमात्राणि, श्रेणिवर्गमूलस्याप्यसंख्येयभागमात्राणि, पूर्वस्पर्धकानामप्यसंख्येय-६
मागमात्राणि, एवषपूनरगढककरणं ममासे अत ऊर्ध्वमुपर्यनन्तरसमयमेव कृष्टीः कर्तुमारब्धोऽन्तर्मुहुर्तेन सर्वाः करोति । अथ किमिदं कृष्टि13 रिति प्रश्नेऽभिधीयते-कर्मणः कर्शनं कृष्टिः, अल्पीकरणमित्यर्थः, अथ कृष्टेः करणे को विधिरिति प्रश्ने व्याचक्ष्महे, पूर्वस्पर्धकानामपूर्वस्प-11 दिर्धकानां चावस्तात् या आदिवर्गणाः तासामविभागपरिच्छेदा ये तेपामयं योगजधर्मानुग्रहात् असंख्येयान् भागान् कषति, असं-14
ल्येयमार्ग स्थापयति, जीवप्रदेशानामप्यसंख्येयान् भागान् कर्षति, असंख्येय मार्ग स्थापयति, एवमादिकप्ट्या प्रथमसमये कृष्टी: ४ करोति, अथ द्वितीयममये प्रथमसमयाकृष्टानामविभागपरिच्छेदानामसंख्येयम्यो मागेम्यः सकाशात्संख्येयगुणहीनं मागमाकर्षद यति, असंग्ख्येयभागमाकर्पयतीन्यर्थः, जीवप्रदेशानामपि प्रथमसमयाकृष्टजीवप्रदेशासंख्येयभागसकाशादसंख्येयगुणं मागमाकर्ष
यति, असंख्येयान् भागानाकर्षयतीत्यर्थः, एवमनेन विधिनाऽऽकृष्याकृष्य कृष्टीः करोति, एवं समये २ कुष्टयः क्रियमाणाः क्रियन्ते तावद्यावच्चरमसमयकृष्टिरिति, तत्र प्रथमसमयाः कृष्टयः कता असंख्येयगुणास्ततो द्वितीयसमये असंख्येयगुणहीनाः, BI एवं समये समये असंख्येयगुणहीनया श्रेण्या कृतास्तावद्यावदन्तमुहसे इति , तत्र याः कृष्टयः प्रथमसमयकृतास्ता असंख्येयगुणाः | कृताः द्वितीयसमयकृताम्यः सकाशाद्, अथ याः द्विनीयसमयकृतास्ताःप्रथमसमयकृतकृष्टिप्रमाणाः कथं मवंतीति प्रश्नमिधीयते
KetkKERS