________________
mmen
नमस्कार 15 मचारिणो मति दो कजण मिति, ते य परियाविज्जनि, जे सुंदरा ते आणमि, कतिहि कज, चतुर्हि, आणिता, सह- चारान्द्र व्याख्यायाम
1 वहिणो य दिसावाला, मंटलं कयं, दिमापाला भणिया- जत्तो सिवासहो तं मणाग विधेज्जह, सरक्खा य भणिया- ९ फडानिद ॥५३२॥ कते सिवारुतं करेज्जह, डिक्करिका भणिया- तुम तह चेव अच्छेज्ज, तहा कतं, विद्धा सरक्खा, ण पउणा चेडी, विपरिणओ
घणो, चट्टेण वुत् भणिय मए जदि कपि अभचारिणो भनि तो कन्जं न सिज्झति इत्यादि, धणेण मणियं-को उवाओ?, चट्टेण भणिय-एरिसा बंभचारिणो भवनि, गुत्तीओ कहेति, दगमोयरातिसु गवेसिया, णस्थि, साहुण दुक्को, तेहिं मिट्ठाओचसहिकहणि|सज्जिदिय कु९तरपुल्वकीलितपणांत । अतिमाताहारविभृसणाई णव बंमगुत्तीओ।।१।। एतामु वट्टमाणो सुद्धमणो जो य चंभयारी ४/सो । जम्हा तु बंभचरं मणोणिगेहो जिणाभिहितं ॥ २॥ उवगते मणिता- बंमचारीहिं मे कज्ज, साह भणति-ण कप्पड़ णिग्गतथाणमेत, चढस्स कहितं लद्धा बंभचारी, ण पुण इच्छति, तेण मणिय- एरिसा चेत्र परिचत्तलोगवावारा मुणयो भचंति, किंतु | पूइतेहिंपि तेहिं सकज्जसिद्धी होनि, तण्णामाणि लिखति, ण ताई खुइवंतरी अक्कमति, पूपिया, मंडलं कर्त, साहूणामाणि लिहिवाणि, सा बाला ठविया, ण कुषितं मिवाए, पउणा चेटी, धणो साहूणमल्लियंतो सडो जातो, घम्मोवमारी इमोति चेड़ी मुत्ता-14 वली व विण्णा, एवं अतुरंतेणं मा तेण बाधितत्ति सिलोगन्थो । किंच- अडवीए मूतो कप्पडिएण आराहितो, एसो मोररूण | आणच्चितु सोवणं पिच्छे पाडेति दिने २, नस्स चिसं जातं-केच्पिरं अच्छिहामित्ति सन्चाणि पिच्छाणि गेण्हामित्ति पडिजग्गितो, ५३२॥ तेण कलाबो महितो, काको जातो, ण किंचि देतित्ति, अतः-अत्वरा सर्वकार्येषु, त्वरा कार्यविनाशिनी । त्वरमाणेन मूर्खेण, मयूरो कायसीकृतः ॥१॥ इति । सो एम सुणितूण परिणामेति, अहपि सदेसं गंतुमतुरंतो तत्थेव किंचि उवायं चिन्तिस्सा