________________
नमस्कार व्याख्या ॥५३१॥
प्रथमाक्षरे। तच्या विज्ञापयिष्यन्ति, यन्मे मनसि वर्तते ॥१।। कालोऽयमानन्दकरः शिखीना, मेघांधकारव दिशि प्रवृत्तः । मिथ्या न क्षुरिन्द्रिये वक्ष्यामि विशालनेत्रे , ते प्रत्यया ये प्रथमाक्षरेषु॥३नाहे से पडिलहितो-न शक्यं खरमाणेण, प्राप्तुमान् सुदुर्लभान् । भार्या च उदाहरणे रूपसंपना, शत्रूणां च पराजयम् ॥१॥ नेहलोके सुखं किंचिच्छादिवस्याहसा भृशम् । मृतच जीवितं नृणा, सेन धर्मे मतिं कुरु ॥२॥ चडीहिं पुडिआनो अप्पिताओ, इतरम्स चित्तं सा णेच्छानित्ति विसष्णो, पोचाणि फालतूण णिग्गतो, अण्णं रज्जगतो। सिद्धपुत्ताणं वाखाणे दुक्को, तत्य णातीए गम 'सिलोगा न शक्यं त्वरमा०' वणिज्जति, जहा-वसंतपुरे णगरे जिणदत्तो जाम सत्यवाहपुत्तो, सो य समणसडो, इतो चपाए परममाहेसरो धणो णाम सस्थवाहो, नस्म य दुवे अच्छेरगाणि-चउसमुहसारभूता मुनावली धूता य कण्णा हारप्पभत्ति, जिणदत्तण मुताणि, बहुप्पगार मग्गितोणदेति, ततो गेण वंठवेसो कतो, एगागी मर्य चेव नपं गतो, अचितं च षट्टति, तन्थेको उबज्झायगो तस्स उवहितो पढामिति, सो मणति-मन मे णत्थि, जदि णवर कर्हिपि लभिमित्ति, घणो य सरक्खाणं देति, तम्स उवाढता-मत्तं मे देहि ना विज गेण्हामि, जं किं (१२०००) चि देमिास पडिसुनं, धृता संदिडा, तेण चितियं- सोमणं मवृत्त, वल्लूरेण दामितो बिगलोति, सो त फलादिगहि उवचरनि, सा ण गिण्हति उवगारं, सो य 2 अतुरितो णीयडिग्गाही थरके थक्के उवचरति, सरक्षा यणं खरंटेंति, तेण सा कालेण आवज्जिया, अज्झोववण्णा भणति-| पलायम्ह, तेण भणित- अजुत्तमेयं, अतो वीसत्था होहि, न शक्यं त्वरमाणेन श्लोकः, किंतु तुम उम्पत्तिया होहि, विज्जेहिं । ॥५३१॥ |मा पउणिज्जिहिमि, तहा कयं, वेज्जेहि पडिसिद्धा, पिना से अद्धितिं गतो, चट्टेण मणित-मम परंपरागता विज्जा अरिथ, दुक्करो य से उवयारो, तेण भणिय- अहं करेमि, मो भणनि-पयुजामा, किंतु मयारीहिं कज, तेक मणिय- जदि कहषि अर्थ
REPORES