________________
नमस्कार व्याख्यायां
॥५३०||
पुण सुकण्ण विष्णाणाणं ?, कहनि १, नाहिं से कहियं सा दिएण चिंति- किह पेच्छेज्जामिीले । अण्णदाय तत्थ जना कम्सति जाया, सब्वं णगरं गतं, सावि गता, लोको य पणिदतिऊणं वच्चति, पमायदेसकालो य चद्वति, सोचि गाइऊण परिसंतो परिसरे सुत्तो, सा य सत्यवाही दामीहि ममं आगया पणिवतित्ता पदाहिणं करोति, चेडीहिं दाइओ एस सोति सा संयंता, ततो गया पेच्छति विरूपं दंतुरं तं पेच्छिऊण भणति दिई से मरूवेण चैव यति तीए निच्छूट, तं च तेण चेतियं कुसीलएहि य मे कहियं, तस्स अमरिसो जातो, ती घरम्स मुळे पच्चूसकालसमए गातुमारो पउत्थपतियाणिबद्धं जहा आपुच्छति जहा तन्थ चिंतेनि जहा लेहं विसज्जति जहा आगनो घरं पविमति, सा चिंतेति सञ्चयं वट्टतिति ताहे अम्भुमिति आगासतलगाओ अप्पा मुको, सा मया एवं मोतिदियं दह, ती पतिणा सुने जहा एतेण मारियति, तेण सो सद्दावितो, विसि जेमणं जेमावितो जाव कंठोत्ति, तेण मणितो- गायतो उवरि चडाहिति, सो रतो गायति विलग्गति, उड्डण सासेणं सिरं फुडिये मठो । चक्ष्यतेऽनेनेति चक्षुरिन्द्रियं चक्खिदिए उदाहरणं मथुरा नगरी, मंडिरबर्डेसिय चेतियं, जणो जताए जाति, तत्थ य एगंमि वाहणे एगाए इन्थियाए मणेपूगे मालतओ पादो निग्गतो, तत्थ य एगो वाणियपुतो तं पेच्छति, सो चिंतेति-जीसे एस अवयवो सा सुरूच देवीणवि अतिरेगरूवा होज्जति तेण गविट्ठा, जाता य, तत्थ समासियमं आवर्ण गण्डति, तीसे दासचेडीणं दुगुणं देति, साओ तेर्ण हतहितताओ कताओ, नीसेवि साइंति- एरिसरुवो वाणियज, अण्णदा सो भगति को एताओ पुडियाओ उग्वाडेति १, ताहि मणियं अम्हं सामीणिति, तेण एक्काए पुडियाते लेहो भुज्जपते लिहितूण छूढो इमेण अर्थेग-काले प्रसुप्तस्य जनार्दनस्य, मेषांकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे !, ते प्रत्यया ये प्रथमाक्षरेषु ॥ १ ॥ पादे पादे च पादे च पादे च
चक्षुरिन्द्रिये उदाहरणं
॥५३०॥