________________
श्री
आवश्यक
चूर्णो उपोद्घात नियुक्ती
॥३१६ ॥
जणओध महिमं करेति ।
// बेसालि भूयणंदो चमप्पाओग सुंसुमारपुरे भोगपुरमिंदिकंडग माहिंदो व्यत्तिओ कुणति ।। ४-६०।५१८ ।।
ततो निम्तो सालि एति, तन्य भृताणंदो वियं पुच्छति, गाणं च वागरेति । पच्छा सुसुमाग्पुरं एति तत्थ चमरा उप्पतति जहा पण्णत्तीए, पच्छा भोगपुरं पनि, तन्थ माहिंदो णाम खत्तिओ सामि दट्टण सिंदिकंदएण आहणामिति पठाइनो, सिंदिखज्जूरी।
वारण सणकुमारी मंदिरगा में य पिउसका वंदे । मेंढियगामे गोवो वित्तासणयं च देविंदो ।।४-६२ । ०१९॥
एत्यंतरा सणकुमारो एति, तेण धाडितो तासितोय, पियं च पुच्छति, ततो दिग्गामं गतो, तत्थ गंदी नाम भगवतो पितुमित्तां, मो महेति । ततो मेंढियं एति, तन्थ गोवो जहा कंमारगामे, तत्थेव सक्केण तासितो वालरज्जुएणं आहर्णेनो कोसंबीए सपाणिउ अभिग्गहो पोमबहुलपाडिषण । चाउम्मास मिगावति विजय सुगुप्तो य णंदा य । ४ ६३ । ५२० ।। तथावादी चंपा दधिवाहण वसुमती वितियणामा । घण घषण मूलालोयण संपुल दाणे य पव्वज्जा ।।४-६४ । ५२१ ।।
ततो कोचिंगतो । तन्थ य सयाणिओ राया, तस्स मिगावती देवी, तच्चावादी णाम धम्मपाढओ, सुगुत्तो अमच्चो, जंदा से महिला, सा समणोवासिया, सा सात्ति मिगावतीए वर्यसिया, तत्थेव नगरे घणावहो सेड्डी, तस्स भूला भारिया, एवं ते सकम्मसंपउत्ता अच्छेति । सामी य इमं एतारूवं अभिग्यहं अभिगम्हति चउम्बि-दष्वतो ४, दव्वतो-कुंमासे सुप्प
वैशाल्यादां विहाय
॥३१६ ॥