________________
श्री कोणेणं, खिनओ एलुगं विक्खभइत्ता. कालओ नियत्तेसु भिक्खायरेसु, भावतो जदि रायध्या दासत्तणं पता णियलबद्धा मुंडि- कुलमाषाआवश्यक यसिरा रोयमाणी अम्मचट्ठिया, एवं कप्पति, समंण कम्पति, कालो य पोसबहुलपाडियो । एवं अभिग्गहं चतूर्ण को- भिग्रहः
संचीए अच्छति, दिवसे दिवसे य भिक्खायरियं फासनि, किं निमित्त , बावीस परिसहा मिक्खायरियाए उदिज्जात, एवं उपादानाचत्तारि मासे कोसंचाए हिंटति, नाहे गंदाए. घरमणुपविट्ठो, ताते मामी जातो, ताए परेण आदरेण भिक्खा णीणिता, सा-18
कमी विनिम्गतो, सा अधिति पकता, नाहे दासीओ भणंति--एम देवज्जओ दिवे दिवे एन्य एति, ताहे ताए णात॥३१७॥
नूर्ण भगवती कोति अभिग्गही, ताहे निगर्व चेच अद्धिती जाया। मुगुप्तो अमच्चो आगतो, ताहे सो पुच्छतिभणतिकिं अद्विति करेमिी, नाए मे कहिनं, मणति–कि अम्हं अमञ्चलणेण?, एच्चिर कालं मामी मिक्खं ण लमति, किंच
ते विभाणेणं ! जदि एतं अभिग्गहं ण जाणसि, तेण मा आसासिता, कल्ले समाणे दिवसे जहा लमति तहा करेमि । एताए 31कहाए बढमाणीए विजया णाम पडिहारी मिगावनीए मतिया, सा केणवि कारणेण आगता, सा तं उल्लाव सोऊणं
| मिगावतीए साहनि, मिगावतीधि तं माउणं महता दुक्खेण अभिभृता, सा पेडगल्ता, अतीव अद्विति पकया, राया य ४ आगतो पुच्छनि, मणनि किं तुझ रज्जेण मए वा!, एवं मामिस्स एवतियं काले हिंडतस्म अभिग्गहो ग णज्जति, ण Mवा जाणास एत्थ विहरतं, तण आमामिना, तहा करेमि जहा कल्ले लमति, ताहे सुगुर्च अमच्चं सहावेति अंबाडति य,
जहा तुम सामि आगनं ण जाणसि', अज्ज किर चउत्थो मासो हिंडंतस्स, ताहे तच्चावादी सदावितो, ताहे मो पुच्छति सयाणिएण-तुज धम्मसन्थे सत्रपासंडाणं आयारा आगता, ते तुम साहह, इमोवि मणितोत्तुमं बुदिबलिओ साह, ते भणति
करन
%