________________
राया २०॥५-६३ ।। ५८४५८५ ।। ५८६-५८७ ॥ गाथाद्वयं कट । ते आढके तंदुलाण सिद्ध, देवमले राया व रावमच्चोल बावनवा पउरं वा गामो वा जाणवतो महाय महता तुरियरवेण देवपरिबुडो पुरथिमिल्लणं दारेण पविसति, एवं जानवर्ण, आहे सा चूणीं
पषिवा अम्मतरपागारंतरं भवति नाहे तिन्थयरी धम्म कहको सुम्हिकको आपात, ताहे सो रायादी बलिहत्वगतो देवपरिखुडो उपोदवाव
तित्थकर तिमखुत्ता आयाहिणपयाहिण काउं तित्थगरस्म पादमूले ते बलिं निसिरति, तस्सद्ध अपडित देवा गेव्हंति, मेसस्स
अद्धं अहिवती गेहति, सेस पागतजणो गेहति, ततो मित्थं जस्स मत्वए शुम्भनि तस्स पुख्खुप्पमो वाही उवसमति, अणुप्पमा या ॥३३३॥ ४॥
रोगातका छम्मामा ण उप्पज्जीत, नतो चलिए दिनाए तिन्धमरो उद्विषा पढमपागारस्स उत्तरेणं चारेण निग्गंतु पुब्बाए दिसाए है देवच्छेदओ तत्थ जहा ममाधीन अच्छनि । देवमल्ल महलोणयणति दारं गतं । इयाणि 'उपरि तित्यति दारं, उरि पोल्सीएR
उट्टिते तित्वकरे मोयममामी अनो वा मणहरो रितिपपारुमीए धर्म कहेति. स्वान्मति:- किं कारणं तित्वकर एव द्वितीगावां पोरुप्यो धर्म न कथयति ?, उच्यते--
खेदविणोदो० ॥५-१७ ।। ५८८॥ तित्थगरस्म खदविणोदो भवति, परिश्रमविश्राम इत्यर्थः, शिष्यगुणाच दीपिता:प्रभाविता भविष्यति । 'पच्नतो उभयतोविनि मिहत्थाण य पब्वइयाण य, जारिमं तित्यकरो कहेति तारिस सिस्सोऽपि
कहेति, अहवा 'पचओ उभयतोवित्ति न शिष्याचार्ययोः परस्परविरुद्ध वचनं, 'सीसागरियकमोति आचार्यादुपाश्रुत्य AM योग्यशिष्येण तदर्थान्यायानं कर्तव्यमिति ।। स्पान्मतिः कहिं उ बेहो कहेनि', उच्यते--
३॥