________________
निरोषः
नमस्कार
समए पज्जवगम्म मणो आमी, नतोवि ओमरगति पच्छा अमणा भवति, एवं दियस्सवि पज्जत्तगस्त वडूजोगट्ठाणेसु णिभित्ता जावइव्याख्यायां यजोगी भवति, पच्छा सुहमस्य पणगजीवम्म पढमसमयोववष्णमस्स जारतिया सरीरोगाणा तावतियाए अप्पणगं कायजोगं
हासेंते २ निरंभंति, अण्ण पुण मगंनि-तम्म पढमममये चा पणगस्स हेट्ठा असंखेज्जगुणं कायजोगं णिरुभतो णिरुभए, तस्स किल ॥५८१॥
वीरियावरणोदएणं मंदो जोगपरिष्कंदो तण अप्पो कायजोगा भाइ, केलिस्स पुग अंगराइयपरिक्खएगं अगुत्तरं निरावरण जोगवीरियं, | तेण अचिंतेण जोगमामन्थेणं जा मा केवलिम्स वारियमदययाए अणुवरत पदेसपरिफरणा तं एगिदियजोगपफंदा ओसरेऊण णिरं | तरं णिरूंमति, जाईच में मरीरे कम्मणिन्यत्तियाई मुहमवणसिरोदरादिछिद्दाई ताणि वियोएमाणो २ तिमागूणं पदेसोगाहणं करोति, | ताहे आणपाणुणिरोई काउं अजोगी भवनि । एवं मो योगत्रयनिरोहा सुझाणस्म ततिय भेयं सुहुमकिरियं यणियति अणुप| विट्ठो करेति, पच्छा समुच्छिन्नकिरियं झाणं अणुप्पविट्ठो नापतिएणं कालंग अतुरियं अविलंचितं ईसा पंचरहस्सक्खरा क ख ग घ छ एते उच्चारिजति एवंतिकालं मेलेमि पडिवज्जति, शैलेशी नाम 'शोल ममाघी' 'ईस ऐश्वर्य' शीले ईशस्तद्भावः शैलेशी, तम्सि
काले परं शीलं भवति, अथवा शैलेश इव तस्मिन् काले निष्पकम्पः, नान्यत्र, परप्रयोगात्, सा अलेसी सेलेसी, लेश्या णाम परिदणामो २ परि समंना नामो. परिणाम लेस्सा, सा विहा-दव्यनो मावतो य, तस्थ वण्णादिगुणपरिणामो लेस्सा, ते वण्णादिणो * द्रव्ये संश्लेषं परिणता तेणं सा दव्यलेसा, ते चेत्र द्रव्या जीवनात्मसंश्लेषभावपरिणामतः शुभाशुभेण शुभाशुमा य लेश्या मवनि,
द्रव्यात्मगुणसंश्लेषपरिणामो भावलेश्या, ण तु दब्बपरिणामविगहिया भावलेस्सा भवति, सो य जहा पुबनिन्वचिएणं हत्येण पदी गहाय अंधारए णयणविमयं फुडीकरति एवं सजोगी जीवा पुच्चणियसिएण दवसंगेण अण्णेसि दवाणं गहणं कातुं मावलेस्सा
KAA
ॐॐॐॐॐ
॥५८
%