________________
श्री
आवश्यक
पनी
मुख्याने
*
॥ ७१॥
*
खीरासबो नाम जहा चकवट्टिम्म लक्खो मावीणं, ताणं जं खीरं तं अद्धद्धस्स दिज्जनि, तं चातुरक, एवं खीरासबो मबनि । एवं मनः पर्यवमहुआसवावि बुद्धयाऽपेक्ष्य परूवयथ्या । अक्खीणमहाणासियम्स भिक्खं ण अत्रेण णिविज्जति, तमि जिमिते निढाति । उज्जमती । | विपुलमती । तहेब इच्छितं विउच्चति उम्ची । चारणों दुविहो- जंघाचारणा आगासचारणो य, आगामचारणो आगासेण जाइ
जंघाचारणो जाव लतातंतुएणवि जानि, विज्जाघरस्म विज्जा आगासगमणा, मेसं तहेव । इयाणि मणपज्जवणार्ण मणीहामि, | तस्स य मणपज्जवणाणम्म य दोनि भेदा मति, तंजहा- उज्जुमती य विउलमती य, मो य जईव इडिपचाणुतोग मणितो तह | चेव एत्यपि भाषियचोति । न च लक्खणतो इम, जहा--
मणपज्जवणाणं० ।। ७६ ॥ एत्थ मणपज्जयणाणं णाम जण उप्पण्णण गाणेण मणुस्सखेत्ते सचिजीवहिं मणपातोग्गाणि दन्याणि मणिज्जमाणाणि जाणति तं मणपज्जवणाणं भवति, एत्थ दिद्रुतो पिहुज्जणो, जहा सो पिहुजणो अमो अनम्स कस्सइ3 आगारे दट्टण दुमणं मुमणं वा माव जाणति, एवं मणपज्जवषाणीवि संनीणं पंचोंदियाणं मणोगते मावे जाणति, जहा एरिसेहिं ददेहि मणिज्जमाणहिं एरिम चितितं भवतित्ति । तं च मणपज्जवणाणं मणुस्साणं गम्भवस्कतियाण कम्मभूमगाणं संखेज्जवासाउयाणं पज्जत्तगाणं सम्मदिट्ठीण इडिपत्तमपमत्तसंजयाणं भवतित्ति । नं च मणपज्जवणाणं ममासओ चउम्बिई मवति, संजहा- दश्वतो | खेत्तओ कालतो भावतो, तन्थ दब्बतो णं उज्जुमती अणने अणंतपएमिते खंधे जाणनि पासति, ते चेव दिउलमती विसुद्धतराए
॥ ७ ॥ वितिमिरतराए खंधे जाणनि पामनि, खेतओ णं उज्जुमती जाव इमीमे रयणप्यमाए पुढबीए उपरिमहेडिल्लेसु सुगपतमु, उहं जाद जोतिस्मस्य उपरि तलो, निरियं जाव अाहज्जेसु दीवेमु दोमु य ममुद्देसु मणीण पंचेंदियाणं पज्जत्तमाणं मणोगत मावे
*4%A
*
*
%
*