________________
श्री
आवश्यक
चूर्ण उपोदघात
नियुक्तौ
॥३६२॥
आढावि जो परिजागति, तए णं से कण्हे दोच्चंपि तच्चपि तहेब भणति, तर णं से गवधूमाले कन्हं अम्माविशे य दोषंप एवं व० एवं खलु देवा! माणुस्समा कामभोगा खेलासवा जाव विप्पजहियव्वा तं इच्छामि णं जाव पव्वतित्तदति । तर वं तं गमसमालं तापि जाहे पो संचातंति बहहिं आघवणाहिं ४ आघविचर वा ४ ताहे अकामगाई चैव एवं व० तं इच्छामो ते जाता ! एमदिवसमवि रज्जसिरिं पासितपनि, नए णं से गवक्षमाले कण्हें अम्मापियरं च अणुयचमाणे तुसिणीए संचिति, तर गं से कण्हे कोडंबियपुरिसे महावेति महादेना एवं व० खिप्पामेव भो गयम्मालस्स महत्यं महरिहं जाब रायामिसेयं उबट्टवेह एवं रायाभिलेगो भरड़ामिसेमाणुसारेण विमामियन्वो, निक्खमणं सामिऽणुसारेण इंदादिवज्जं जाय कहे गयक्षमा पुरतो कट्टु जेणेव अरहा अरिट्ठणेमी तेणव उवा० जाव गर्मसित्ता एवं व० एवं खलु त ! यस्माले खतिवकुमारे अम्हे एगे पुचे इड्डे जाब किमंग पुण पासणयाए ? से जड़ा णामण उप्पलेह वा परमेति वा जाव सहस्सपनेह वा पंके जाते जलसंवट्टे गोपलिप्पति पंकर एवं नोवलिप्प जलरएणं, एवामेव गयवमालेऽवि कामेसु जाते भोगे संबडे गोवलिप्पति कामरएनं बोवलिप्पति मोगरण | गोवलिप्यति मिचनातिनियगमयण संबंधिपरियणेणं, एम णं भंते! संसारमउम्बिग्गे मीते जम्मनमरणावं इच्छति सामिमं अंतिए जाव पव्वश्चर, तं अम्हे णं एवं मामीण सीसमिक्षं दलयामो, परिच्छंतु णं सामी सीसभिक्खं, अहामुहं देवाचुप्पिया मा पडिबंध, वपूर्ण से गयमाले मामिस्म उभरपुरत्थिमं दिसि गंता सयमेव आमरणादिता मुयति देवती पडिच्छति, अनुसहिं दलयति जहा सामिस्स कुलमहतरिता, जान पडिगता, तर गं से पंचमुट्टियं लोयं करेता सामि विखुतो जाद वर्मलिता एवं ब०आलिये णं मेये ! लोए, पलिते णं मंत! लोए जराब भरणेण य, से जहानामए केती माहानती अमरंसि झियाममाणीस जे से
350
भयाप्न
मोमिलवचे
गजसुकुमालपूर्ण
॥३६२॥