________________
भवाध्य सोमिलवृत्ते गजसुद्धमा' लपत्र
विलासचिद्वितविमारदाओ अधिकलकुलसीलसालिणीओ विसुद्धकुलबससंताणतंतुवर्णपगम्मउम्मवपमापिणीमो सरिसताओमरिष्यआवश्यक याओ सरिसयाओ सरिसलावत्ररूबजोवणगुणोववेताओ जाब सिंगारागारचारुबेसातो मणोऽणुकूलहिदइच्छिताओ अट्ठ तुम
चूणों गुणवल्लमाओ उत्तमाओं निच्च भावाणुरत्नसव्यंगसुंदरीओ परेमा, तं मुजाहि नाव जा ताहि मद्धि घिउले माणुस्सए कामभागे, ततो उपोषात पच्छा समोगी बिसयविगनवाकिछन्नकोतुहल्ले अम्हीह कालगतेहिं जाव पवहिसि, तए से एवं व०-सहेच तं जाव किं पुण 15 अम्मवातो ! माणुस्सगा कामभांगा तहेव जाच अवस्स विप्पजहियध्वनि, मेस ते चेव । तए णं तं अम्मापितरो एवं व०-इमे ते
जाता। अज्जगपज्जगपितुपज्जतागते सुबह हिरन य सुवने व कम य दमे य विउले धणकणग जाव सन्तसारसावतेज्जे अलामि ॥३६॥
जाव आसत्तमनो कुलवंगाओ पगामं दातुं पगाम मातुं परियाभाएतुं तं अणुढाहि ताव जाता! विपुले माणुस्सते इविसकारममुदए, ततो पच्छा अणुहतकल्लाणे बहिनकुलवंम जाव पव्यतिहिमि, तए णं से एवं ब०-तहेच णतंजाव किं पुण अम्मताता ! हिरणे य तहेव जाव विप्पजहितब्वेनि, सेम त चेव । तए ण तं अम्माषितगे जाहे णो संचाएंति बहुहिं विसयाणुलोमा आघवणाहि य पत्रवणादि व जहा पुंडरीण जाव पन्वइहिसि, तए णं से एवं वयासी-तहेवणं तं जाव किं पुण अम्मतावो निग्गंधे पावयणे कीवाणं एवं तहेव जाव पचतिनएनि ।
तए णं मे कण्हे इमीम कहाण लट्ठ ममाणे जेणेव गयम्माले तेणेव उवामच्छह, उपगच्छिता गयसुकुमालं आलिंगति २ 11 उच्छंगे निवेमनि, नियमेता गवं वयासी-तुम ममं जाना ! सहोदरे कणीयसे माता, ते माणं तुम जानाइयाणि जाच पच्चयाहि, बिहं तुमे गाग्वनीए णगरीष महना २ रायाभिमेगेण अभिसिंचिम्सामि, तए णं मे गपसमाले कण्हेणं एवं बुन समाजे गो
४
॥३६१॥