________________
थी
18 गोष्ठामा
एस दोहं जो दवलियममिलो तेण णव पुवाणि गहिनेल्लमाणि, सो ताणि रतिं च दिवसं रति, एवं मो झरणाए ४ार्यरविनआवश्यक
दुबलो जातो, जदि सो न हरज्जा नाहे तम्स राय वेद पातुमा त गुग दसपुर रोड नीयल्लगाणि, वाणि पुण रचवडो- वृत्त
वासगाणि आयरियाणं पामे अल्लियंति, तत्थ ताणि मणति-अम्ई मिकावणो झाणपरा, तुजमाणं पत्थि, आपरिया मणति-1 गाठामा साधावा अहं चेव माण, तेमि कुतो झाणी, एस तुम जो नियल्लओ दुबलियपूसमित्तो एस प्राण घेव दुबलो, ताणि मणति-एस नियुक्ती |
* गिहत्थचणे निद्धाहारेहिं बलिमो, इदाणं णत्थि, तेण दुबलो, आयरिया भणंति-एस नेहेण विणा न कदाति जेमेति, साणि| ॥४१॥ | मणति-कतो तुम हो', घतपुस्ममिनो आणेति, ताणि न पचियंति, ताहे भणिताणि-एस तुम्भ घरे किं आहारताहो',
ताणि मणति-निद्धपेसला आहारताइओ, नेसि संबोधिं णातुं ताण घरं विसज्जिओ, एत्ताइ देह से, ताणि तहेब दातुं पवत्ताणि,
सोवि मरति, तपि णज्जनि छारे छुमनि, ताणि गाढतरं देति, एवं निविण्णा, ताई आषादियाणि, किहो, सो मणितो-मा णि माबाहारेहि, माय चिंतेहि, नाहे सो पुणोऽवि पोराणमरीरो जातो,ताहे ताण उवगतं, ताहे तसि धम्मो कहितो, सावगाणि जाताणि ।
तत्थ य गच्छे इमे चत्वारि जणा-सो चेव दुबलो१विझोरफग्गुरक्खिनोगोडामाहिलोत्तिा जो सो विंशो सो अतीव मेहावी सुत्तत्वतदुभयाणं गहणधारणसमन्यो, सो पुण नाव महल्लाए मंडलीए विसूरति, ताई सो आयरिए मगति-अहं विरामि, न सका ४ मंडली बोलेचा, तो मम मंदिमह, आयरिया भणंति-आम अज्जो,ताहे तस्स दुम्मलिओ दिग्णो वायणायरिओ, कतिवि दिणे उपडितो
११०॥ मम नासति च समायतघरे पाणुपहितं तं च संकितं जानं, तो मम अलाहि, जदि अई एतस्स वायण दाहामि तो मम नवमं पुष्वं पम्हुसिहिति, वाहे आयरिया चिनेंनि-जनि नाव एतस्प परममेहाविस्म एवं झरंतस्स गासति जन्मस्स नोल्लयं पेव,एवं ते उवओगे
-.
SHREऊस
.
-..-
-.