________________
श्री आवश्यक चूर्णी
उपोषाक निर्युक्तो
॥४०९॥
दारं न १, कीम अवदारण अनीमि १, ताहे ते तत्थुष्प देव मणितं सिरीअ एवीए किं दारं अनदारं वा है, जो जतीति तो सुंदरा, ताहे तेहि मणितं - देह से मिक्वं तत्थ लड्डुमा बत्तीस लदा, सो ते घेनूय आगतो, आलोवियं नेण, छा जायरिया मति- तुज्यं बसी सीमा होहिंति परंपरएण आबलिया ठावया, ताहे आमरिया मेणंति- जा तुम्मे दुई राउला लमह किंचितसे ताहे कस देह ?, तेण भणितं वंगणार्ण, एवं चेव अम्हे साधुणो पूर्वणिज्जा, एतेसि एस पढमलामो दिज्जर्ड, एवं होतुति तं सव्वं साहण दिष्णं, नाहे पुणो अप्पणो अडाए उत्तिष्णो, पच्छाणं परमण्णं घतमसंजुचं आणितं, पच्छा स हरिको, एवं सो अप्पणा चैव पडतो लद्धिसंपण्णो बहूणं बालदुम्बलाणं आधारो जातो । एवं तस्सष्णा यगपव्वज्जा ।
1
तस्य गच्छेतिणि पुत्रमित्ता- एगो दुम्बलिय समितो एगो वयपूसमितो एगो पोनवसामितो, जो दुम्बलिओ सो सरजो, एगो तं उप्पादेति एगो पोचाणि तस्म घतपूसमिनस्म इमा लद्धी-दव्यतो घतं उप्पाएतव्यं, बेचओ जहा उज्जेणीए, कालती जेहासाढकाले, मावतो विज्जातिणी तीमे भन्नुषा दिवस २ छा मासेहिं पसविदिति पिंडिओ वास्तु घतस्स वितायाए उपयुजि तिथि, साय कले वा परे वा वियाहितित्तिकाऊणं, तेण य जातितं, अष्णं णत्थि, तहवि पिंडितं सा माणसा देन्जी, परिमाणं तु जतिमं गच्छस्स उपयुज्जति, सो व नितो चैव पुच्छति कस्म केचिएण परण कर्ज १, पोचपूस मित्तस्स एमेव सत्ता, दब्वादि, दव्वओ वत्थं खेतओ बहसे महुराए वा, कालओ वासासु सतिकाले बा, भावतो जहा काइ रंडा तीने केणति उदारण महिं दुक्खेहि सुहाए म मरतीए कत्तिऊर्ण एगा पांनी वृणावेत्ता कल्लं नियंसेशामीने, एत्यंतरा पोचिपूममिण जाति, सा हातुड्डा देज्जा, परिमाणओ मन्त्रम्स गच्छस्स उपाएज्जा ।
नारक्षितवृते
गोष्ठामा
हिला
1180911