________________
श्री आवश्यक
चूर्णी उपोवृषात नियुक्ती
1180611
हर्म ?, ताहे सो भणति साहमियज्जे ( अहियासियध्वे ) पुन ! उवसग्गो उडितो, जाणेह साडयं, ताहे मणति- किं साडपूर्ण ? जं दव्यं तं दई, बोलपट्टओ चैत्र मे भवतु, एवं ता सो चोलपट्ट्यं मेण्हाविओ ।
पच्छा मिक्लं न हिंडति, ताहे आयरिया चितेति-जदि एस भिक्खं न हिंडति तो को जागति कदाति किंचि भवति ?, पच्छा एकलओ किं काहिति अत्रिय-एसो निज्जरे पावेतब्यो, तुम्हा (तहा) कीरतु जहा एसो हिंडति, एवं च जायवेयावच्च से, पच्छा परवेताचच्चपि काहिति एवं चिंतेत्ता आयरिया ते सव्वे अप्पसारियं आमणितूण गता, जहा सच्चे आगता एकल्लया समुदिसद, पुरतो य खन्तस्य मर्णति खन्तम्स वट्टेज्जाह, अहं वच्चामि गामं, एवं गता आयरिया, तेऽवि आगता समाजा सव्वे एकलया | समुद्दिसंति, मोचितेंति-ममं एस दाहिति एसो दाहिति, एकांवि तस्स न देति, अण्णो दाहिति, एस वराओ कि लमति १, अष्णो दाहिति, एवं नस्मन कंणति किंचिवि दिष्णं, ताहे आसुरुतो न किंचि आलवति, चितेति कथं सा एतु मे पुत्तो तो णं पावेमि जं केणति (ण) पाविता, ताहे चितिमदिवसे आगता आयरिया, ताहे ते भगति संता किए बट्टियं मे १, वाहे सो भणति - जदि तुमं पुसा न होंतो तो हं एकंपि दिवसे न जीवंतो एते य ज अणे मम पुसा नसुधा य एवेध न किचि देवि, ताहे आयरिएष समक्खं ते खिंसिता, तेवि य अन्वगता, आयरिया मणंति-आणेह, अई अप्पणावि जामि, तस्स पारणयं आगेमि, ताहे सो तो भगति - किह मम पुत्तो हिंडिडिसी ?, प्रकृष्टो न कदाति हिंडियपुव्यो, अब हिंडामि, ताहे सो खेतो अप्पणा णिग्गतो, सो य पुण लद्धिसंपण्णां चिरावि गिबनणे, मो य अहिंडतो न जानति कत्तो दारं ववदारं वा १, ताहे सो एवं परं अवहारेण अतिगत, तन्थ य अण्णदिवसं पगतं वलयं, तरच परमामिणा मणिता को पव्वतओ अतिगतो ?, घरस्म किं
पृथक्त्वानु
योगे आर्यरक्षिताः
॥४०८||