________________
श्री लगता, वाहे सेहिं गहणधारणादुचलसणं णातूणं चत्तारि अणुयोगद्दारा कता सुहगहणधारणा भविस्संति, काणि पुण ताणि:-लजार्यरवितमावस्यक कालियसुतं० ॥ ८५६ ॥ १२६ मू. भा.॥जं च महाकप्प०॥८-५५ ॥१११ मा.॥ एकारस अंगा समाहिरगा जंच वृ चे
वृणी महाकप्पमुतादि एतं चरणकरणे ठवितं, इसिभासिता उत्तरायणा य धम्माणुयोगो जातो, चंदसरपण्यत्सीओ एस कालाणुयोगो, गोष्ठांमाउपोवृधाकर
| दिहिवामो दविताणुओंगो, अपुत्ते एगम्मि सुत्ने चत्तारिवि अणुयोगा आसि, अपुरते अत्यो वोच्छिण्णो एगेण एगो ठितो, एवं
जुगमासज्ज अणुयोगो कतो चउधा, एतमिमित्तं विंशस्स गहणं फत। जैनिमित्तं चत्तारि अणुयोगहारा कता जेण कयो सो मणितो। ॥४१॥ला
अण्णोऽविय आयरियाणं माता बहुस्सुतो फग्गुरक्खितो अष्णोऽविय आयरियाणं मामत्रो मोट्ठामाहिल्लो, एते उपरि मणिहिति। | देविंदवंदिएहि ॥८-५१ ।। ११६ ।। किह देवेहि वंदिता, ते य नाम विहरता महुरानगरि गता, तत्थ भूतगुहाए | ठिता वाणमंतरघरे, इतो यसको देवराया महाविदेहे सीमंधरसामि पुच्छति नियोदे. तत्व से वागरिता, ताहे मपति-अस्थि पुण मरहे कोई णिओते वागरेतो?, मगवता भणित-अन्थि पुण, को, अज्जरक्खिओ, तत्प आगतो सको माहणरूपेण, ते धेररूवं कातूणं, पन्नायगा य निग्गता भिक्खस्स, सो य अतिगतो, ताहे वंदिता पुच्छति-भगवं । मम सरीरे इमो महलबाही इमं च मतं पञ्चक्खाएज्जामि, तो जाणह-मम केनियं आउं होज्जा, जविएहिय किर मणिता वायुसेढी, तत्य उवाचा जाय । रिया जाव आयु पेच्छति वरिसमतं दो तिष्णिा, ताहे चितेति–एस मारहओ तु मणूसो ग भवति, चाणमंतरो विज्जाहरो वा जाव 11४११॥ दो सागरोवमहोती ताहे भुयाउ साहग्निा मणति-सको मविज्जा, पाति भणितं, पादेसु निवहितो, ताहे सच्चं साइति, जहा | महाविदहे सीमंघरमामी पुन्हिना, नेहिं कहितो, इहं वामि आगतो, ते इच्छामिणे सोतुं नियोते, ताहे कहिता, मणति-सणाई
ॐॐ