________________
whi
श्री
.
.
णानि
तंत्रकुट्टगसगासे उबलद्धं धणदेवएण कारितातोति, कमिना कुमारा, घणदेवगं मग्गति, जुद्धं दोण्हवि बलाणं संप्पलम्ग, मावानुलाततो सागरचंदो देवो अंतरे ठाऊणं उवसामेति रोहिणिपरंपरगणादेण, पच्छा कमलामेला भगवतो सगासे पव्वइया ।
योगे उपाधान एत्तियं पसंगेण भणितं । एल्थ सागरचंदम्स संचकृमारे कमलामेलाभिप्यायं सातस्स अणुतोगो अशणुओगो ५॥
उदाहरनियुक्ती
४ा संवस्स साहसं-जंबवती भण्णति-किह पुत्तम्स कीलितं पच्छज्जामि, वासुदेवो मणति-किं तो अब्बारिधिहि धरिसिज्जिहिसिचि, ॥११॥ सा मणति-अवम्स पेच्छियवाणि, एवं होउत्ति, गोची जाना, इतगे गोवो जानो, महियं पविकीया, इतरेण दिवा गोत्री.
मणिता-एहि तकं गेण्डामि, सा अणुगच्छनि, गोको मग्गेण. मो एग अविउत्थगं पविमति, मा भणति-णाई पविसामि, कि तु मोल्लं | देहि, तो एत्थं चेव ठिनओ नक्कं गेण्हाहि, सो भणति-णधि, अवस्म पविगियव्वं, हन्ये लम्गो, एगन्थ गोबो लम्गो, जाहे ण तरतिर | कडिङ ताहे तं मुतितुं इत्थानण ममं लग्गो, गवरं पगाए चेत्र हेल्लाए आविहितो, चामुदेची जानो, इयरिपि मायं पायति, | ओगुदि काउं पलानो, विनिए दिवमे मड्डाए आणिज्जतो म्बीलगं घडेति, वासुदेवण पुच्छितो कि एयं घडेहि १, सो भणनि-जो |पारियोसियं बोल्लं करति तस्म मुह कोट्टिज्जति, ममोतागे ।
चेल्लणा सामि दिना यालियं माहमासे पविसनि, पच्छा साह दिट्ठो पडिमापडिवो, ताए गति सुत्तियाए किहवि हत्या लंबिओ, जया सीतेण गहितो नदा चनिय, पवेमितो, सच्चमरीरं सीतेणं गहीतं. ताए माणिय-स तपस्वी किं करोति, पच्छा रमा |चितितं-एयम्स काऽवि संगारदिवओ, रुट्ठा, कल्लं पाओ अभयं भणति-सिग्ध अंतेपुरं पलीवहि, सोवि गतो सामिणो मूलं, इतरणवि ॥११॥ सुबहत्थिसाला पलीविता. मो गतुं मामि भणति-चल्लणा एगपत्ती अणेगपत्नी ?, सामिणा माणिय-एगपत्ती, ताहे मा डज्झिहितित्ति
कककककर
AE
%
%