________________
नमस्कार व्याख्यायां
११५६८॥
मणितो- रण्णो वयणं करेहि, किं ?, जथा माली घेपतु धूभो णीणावितो, गहिता | इंदमातुगाओ चाणकेण पुत्रमणियाओ । एसा पारिणामिया । अभिप्रायसिद्धाः परिसमाप्ताः ||
इदाणिं तत्रमिद्धो, जो य तत्रेण ण किलम्मति सो तवामद्धो, जहा एगो दढप्पहारी चोरसेणावती सेणाए समं ग्रामं हेतु गतो, तत्थ एगो दरि, तेण पुनभंडाणं पायसे मगंताणं दुद्धं जाएता पायसो सिद्धो, सो य ण्हातुं गतो, चोरा य तत्थ पडिया, एगेण तत्थ सो पायसो दिडो, छुतिनि तं गहाय पधावितो, ताणि वेडरुवाणि शेवंताणि णिग्गताणि, पायसो हितोत्ति चोरेण, मारेमित्ति पहाविओ, महिला अवतालेतु अच्छति तथावि जाति, सो चोरमेणावई गाममज्झे अच्छति, तेण गंतूण महासंगामो कओ, सेणावणा चिंतियं एतेष मम पुरतो चोरा परिभविज्जतित्ति सह महिलाए असिणा छिष्णो, गन्भोवि दो भागे कतो फुरुफुरेति, तस्स किया जाता, मते अधम्मो कतोति, ताहे पञ्चहतो, चन्थे विहरति विज्जति होकार च तत्रकिलेसे केरवि सिद्धो ॥ कम्मावयमिद्रो जो अण्ड कम्मपगडीणं खएणे सिद्धो, तत्थ गाथा
वीहकालर जंतु० ॥ ९ ६७ ॥ ९५३ ॥ एत्थ दीहकालं- अतीतकालितं, रजं वट्टमाणकालियं, कम्मं आत्मना आलिंगितं सब्वायपदेसेहिं पुडुंति मणित, न केवलं सेसितं तथा अहवा सितं 'सित वर्णबंधनयो:' अड्डा बर्द्ध- अहा परिणामित भियदुक्खं तुशब्दाभिधानिकाचितादिवि घेप्पंति, तं तथाभूतं कम्मं धंता, धंता णाम झाणाणलेण दहिया, अम्मीकातूणेत्यर्थः इति एवं सिद्धस्य सतो योग्यता भंगीकृत्य सिद्धनमुवजायती, निष्पमार्थत्वं संपज्जते ॥ कहं पुण अट्ठनिहं कंमं खत्रेति,
22
तपः सिद्धः कर्मक्षयसिद्धव
॥५६८||