________________
7.5
तिपदा
सामायिक व्याख्याय
॥५९४॥
CA8%A0
कायेणेत्यत्र मिनविभकिको निर्देशः, न करोमि आत्मना न कारवमि परैः करेंनपि अण्णं न समणुजाणामि, अपिशब्दा-181 स्कारवेवमवि समणुजाणतमवि अण्णं ण ममणुजाणामि, अन्यग्रहणात् एव अन्यपरंपग्यापीति, त्किमुक्तंचतेमानसमयादारम्य | यावन्मरणकाल एतावतं कालं यावन्माद्यं योग करणकारणअनुमातिभेदान् त्रिप्रकारं त्रिविधेन करणेनानेनेवास्य प्रसाधकेन मनोवचनकायरूपेण एकैकेन न करेमि न कारयामि करेंतेपि अगर म समणुदाणामीति शानीतकालविषयः तस्स पडिकमामि निंदामि गरिहामि, परिकमामित्ति प्रतीप क्रमामि प्रनिनिर्धते बोसरामीतियावन् 'निंदा आत्मसंतापे' गर्दा प्रकाशने आत्मसाक्षिकी निंदा, परसाक्षिकी गही, तत्कोऽयेः -योज्जीनकालविषयः त्रिविधः सावद्ययोगस्तस्मात् त्रिविधन करणेन पडिनियतामि, तमेव चात्मसाक्षिकं निंदामि परमाक्षिकं गोमीनि, अपराधपदविशुद्धयर्थ जात्मानं बोसिरामित्ति, अयमभिप्रायः-गवमपि यदा आत्मानं अपराधपदेहिं अविसुद्ध समावयामि तदा अधारिहं पायच्छित्वं पडिबज्जामि, न तुण आतपडिबंधेण ने न पडियज्जामि, अतो आतपडिबंधपरिहारेण पायच्छित्तपडिवत्तीण आलावो सिद्धो चेव भवतित्ति अप्पाणं चोसिरामीत्याह, अनेन च यथा शक्तिर्दर्शिता भवतीति पदार्थः । अण्ण पुण एत्थ केयी अवयवा अण्णधा संपवयंति वष्णयति य, जथा किर करेमि मते मामाइयं तिविह- नाणदसणचरणभेदेण , सच्चे मावजं जोर्ग पच्चमामि तिविह, मिच्छत्तप्रमाणअविरतिसहगतत्वासाऽपि विविधः, मणवयकायवावारभेदेण वा तिविधी, निविधेण मणमा करणकारणाणुमतिपवत्तेण, एवं वयसा कायणवि, सामाइयं करोमि सावज्ज | जोग पच्चस्खामि । सम पूर्ववत् ।। अण्णे पुण-करेमि भंते ! सामाइयं जावज्जीवाए, सर्व सावज जोग पच्चक्खामि जावज्जीवाए, कह , तिविहं तिबिहेणं, मणेणं वायाए कायेण, वट्टमाणसमयादारभ्य जावज्जीवाए न करेमि जाव नसमणुजाणामि, पुल्चकतस्स
५९४॥
sax