________________
श्री आवश्यक
चूर्णौ उपोद्घात
नियुक्तौ
॥४८० ॥
मद्दस्स रच्यो एगे पुरिसे विलयविनी भगवतो पठनिवाउए तद्देवसियं पउर्त्ति निवेदेति, तस्मर्ण पुरितस्स बहवे अच्णे पुरिना दिण्णमतिभत्तवेतणा भगवती पउत्तिवाउया भगवतो तदेवामयं पाच निवेदिति । तेणं कालेणं तेणं समएवं दसणमो रामा बाहिरियाए उवाणमालाप अणेगगणणायगदंडणाय गराई सरतलवरमाचियको इंषियमंतिमहामंतिगणकदोवारिषजमच्चचेढपीउमद्दनगरनियम से सेणावतिसन्धवातसंधिपाल सद्धिं संपरिवडे विहरति ।
तेण कालेन तेणं समएणं समणे भगवं महावीरे आदिकरे नित्यकरे सहसंबुद्धे, पुरिसुतमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी, लोगुत्तमे लोगणा हे लोगप्पदीवे लोगप्पज्जोतकरे, अभयदए चक्खुदर मम्गदय जीवदए सरणदए (चो हिंदुए), धम्मदर | धम्मदेसण धम्मनायगे धम्मसारही धम्मवरचाउरंतचक्रघट्टी, दीवो ताणं सरणं गती पड्ड्डा अप्पडितवरनाणदंसणधरे विदुमे अरहा जिणे केवली सव्वष्णू सव्वदरिसी मनुस्सेहे एवं जथा निक्वमणे जाव तरुणरविकिरणसरिमातये अणासने जममे अविणे हिण्णगंधे निरुवव वनगत पम्मरागदीसमोह निथरस पवयणस्स देसए णायए पतिठ्ठाबए समणगणपती समणगणवंद परिवहुए चोलीसबुद्धातीमेमपत्ते पणतीससच्चवयणातिसे सपत्ते जगासमएणं छत्तेषं आगासफलियामरणं सपादपीठेणं सीहासणेनं | सेतवरचामरादि उद्धुत्रमाणीहिं२ पुरतो धम्मज्झएणं पकढिज्जमाणेणं अणेगाहिं समनअज्जियासाइस्सीहिं सद्धिं संपरिवृडे पुब्बापुदि चरमाणे गामाणुगामं हज्जमाणे सुहंसुहेण विहरमाणे दसण्णपुरस्स नगरस्स बहिता उपनगरग्नानं उपमते नगरं तबोसरितुकामे । तते णं से पउत्ति० माहि कणमगिरिमिवाहि उपपतिततुरियचबलमनपत्रणजइणसिग्धवे माहिं विनीताहिं हंसवनाहि चेष कलिलो जाणामणिकणगरतणमति वणिज्जुज्जलविचितदंडाहिं वसीयादि नरपतिसरिससमुदय प्गासणगरीहिं मदग्धवरपपृचुग्ण
दशार्णभद्रः
॥४८०॥