________________
:
श्री आवश्यक
चूण उपोद्घात नियुक्ती
॥४७९ ॥
निद्धपणे अमिरे स्वयपडिरूवदरिमणिज्जे आर्यसतलोयमे सुरम्मे सीहासणसंठिते सुरू मुसाजालखइयंतकण्णे आयीणकरुपघूरणचणीततूलतुल्लफासे सव्वरतणाम अच्छे सण्डे लण्डे घट्टे मठ्ठे नीलइए निम्मले निप्पके निकंकडच्छाए सप्पमे समीरिईए सउज्जोवे जाव पडिरूवे । तत्थ में दसष्णपुरे नगरे दसणभद्दे नामं राया होत्था, महताहिमवंतमहन्त मलयमंदरमहिंदसारे अच्चतविसुद्धरायकुलवंससमप्यभूते निरंतरं रायलक्खणविराइतंगमंगे बहुजणवहुमाणपूजिते सव्वगुणसमिद्धे खत्तिए मुदिते मुद्धा मिसिने माउपितुसुजाते दयामने सीमंकरे सीमंधरे मणुसिदे जणवदपिता जणवदपुरोहिते सेउकरे केउकरे णरवरे पुरिसवरे पुरिससीहे पुरिसवग्धे पुरिसामीवि पुरिमरपुंडरीए पुरिसत्रगंधहत्थी अड्डे दिसे वित्ते विच्छिण्ण विउलमवणसयणासणजाणवाहणाइष्णे बहुषणच जातरूवरयते आयोगपयोगसंपउचे विच्छतिपउरभतपाणे बहुदासीदामगोमहिसगत्रेलयप्पभूते पडिपुण्णजंत कोसकोट्ठागारायुधघरे बलवदुब्बलपच्चामित्ते ओहयकंटयं निहतकंटयं मलियकटयं उद्धियकंटर्य अप्पडिकंट कंटयं ओहयस उद्वितसत्तुं निज्जितसतुं पराजितसतुं वज्रगतदुभिक्ख चोरमारि भविष्यमुक्कं स्वमं सित्र सुभित्र पसंतर्डिगडचरं फीते पुरो जाणवदं रज्जं पसासमाण विहरति । तस्स णं दसण्णमदस्य रण्णो मंगलावनी नामं देवी होत्या सुकुमालपाणिपादा अधीणपडिवृष्णपचेदियसरीरा लक्खणर्वजणगुणोववेता माणुम्माणप्पमाणपडितुमा (पुण्णा) सुजात सचंग सुंदरंगी ससियोम्माकारकंतपियदंसणा सुरूवा करतलपरिमितपसत्यनिवलीयडलितमज्झा कुंडलुल्लियिपीणगडा कोमुदिश्य णिगर विमलपडिपुष्णसोम्मवदणा सिंगाराकारचारुवेसा संगतगत हसितमणितचिट्ठितविलाससल लिन लावणि पुण जुनोवयाम्कुसला सुंदरथणजहणवदणकरचरणणयणलायष्णरूप जोव्वणविलासकलिता दमष्णभद्देण रण्णा सद्धि अणुरत्ता अविरता के सहकरियरसरूवगंध पंचविहे माणुस्सर कामभोगे पच्चणुभवमाणा विहरति । तस्स णं दसण
ऋदया
दशार्ण मद्रः
॥४७९॥