________________
श्री आवश्यक चूण उपोद्घात
नियुक्ती
॥४८१॥
ताहि समिद्धरायकुलमेविताहिं कालागुरुपत्ररकुंदुरुतुरुमधूवडज्ांतसुरभिमघमर्धेतगंधुद्धताहिरामाहिं सललिताहिं उमओ पासिंपि चामराहिं उक्तिप्पमाणाहि मुहमीनलवातवीजितंगे मंगलजयसद्दकतालोए अणेगगणणायगजावसंपरिवुडे घबलमहामेह निम्यते विव गहगणदिप्पंत रिकवतारागणाण मज्झे समिव्व पियदंसणे णरवतो भज्जणघराओ पडिणिक्खमति, २ जेणेव बाहिरिया उड्डाणसाला जेणेव अभिसेके हन्थिरयणे नेणेव उवागच्छति, अंजणगिरिकूटमणिमं गयवर्ति नरवति दुरूढे । सते णं तंमि तस्स दूरूढस्त समा णस्स तप्पढमनाए हमे अड्ड मंगलगा पुरतो अषाणु एवं महिंदजयदेवादिवज्जं जथा सामिस्स निक्खमणे जाव पुरिसवम्गुरा| परिक्खित्ता दमण्ण मद्दस्स उष्णो पुरतो व मग्गतो व पासतो व अहाणुपुब्बीए संपद्विता तते णं तस्स पुरतो महं आसा आसवारा जाव रहमंगली अथा, तनेणं दसष्णभद्दे राया हारोत्थय सुकतरहतवच्छे कुंडलउज्जोतिताणणे मउडदिवसिरए गरमी णरवती | परिंदे णरत्रसभे मरुयरायचमभरायकप्पे अन्महितं गयगलच्छीए दीप्पमाणे इत्थिसंघचरगते जाव से कोरंटमलदामेणं छणं परिज्जमाणेणं सेतवरचामराहिं उच्चमाणीहिं मन्वङ्गीए जाब सच्चारोहेण सव्वष्फ जाव णिग्घोसणाइत रवेर्ण दमणपुरं नगरं । मजमज्झेणं जाव दमणकडे पव्वते जणेव सामी तेणेव पहारेत्थ गमणाए । ततेणं तस्स तथा निम्गच्छमाणस्स सिंघाडगजान पहेतु पहचे अन्यन्थिता कामत्थिता जाव इंद्रियगणा नाहि हट्ठाहिं कंताहि पियाहि मनुष्णाहिं मणामाहिं मणाभिरामा ओरालाहिं कल्लाणाहि मित्राहि घण्णाहि मंगलाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हादणिज्जाहिं अट्ठसतियाहिं अपुनरुसाहि मितमडुरगंर्माराहिं गाहियाहिं यग्गृहिं अमिता व अभित्थूर्णता य एवं वयासी जय जय गंदा ! जय जय भद्दा ! आजत जिगाहि जिनं पालयाहि जिनमज्झमि त बसाहि तं देव! सयणमज्झे, दो वित्र देवाणं चंदो विव ताराणं चमरो विव असुराणं धरणो
ऋचा दशार्णमद्रः
॥४८१ ॥
5"
J