________________
.
लोभाणू तेन्नो० ॥२-३८॥ जदा नपि लोभम्स अणु उत्रमामितं भवति नदा उत्सामगणियंठो लम्भति, एन्थ जदि आवश्यक अंतरे कालं करेति ताह मो अणुत्तरोपवानिएम देवेमु उवयज्जति, एत्यंतरे कालं ण करेति ताहे से पुणो पडिपतति, किं कारणं !, चूर्णी
तस्स पच्चयावरुद्धा काहादयो, जदा पुणा किंचि नहाविहं पच्चयं उबलमंनि नदा उदयं गच्छनि, जहा वाही ओसहादीडि थीमतो उपादान
सहाविहं पच्चयं उबलभित्ता उदिज्जान, एवं जहा सक्खा अंनो हि दयेणं दुमिता नाव ण उलुज्झति जाव पाणियाइयं पञ्चयं ण नियुक्ती
लम्मति, लद्धे उन्लुज्झति, एवं इहाधि नम्म नत्थ अंनोमुहनाबमाण कम्मिवि लाभहरमि संजलणलोमा मुहुमो उदिज्जति, पच्छा ॥१०५|| | जेणंव कमेण उवमामंतो गना तणव पडिवननि जाव अणनावधिमि । एमा उबमामगढी सम्मत्ता। एतण कमेण एकमवगहणे
दो उबसमसेडोओ होजनि, जमि भने उबमामओ मि खत्रतो होनिनि । उबसमण मोहस्म तु एगम्मि भवे हवेज दो बारे | इयाणि खवगमेढ़ी भवनि
अणमिच्छा० ॥ २-४२ ॥ खवगढाए पहवा नियमा मणयगनीए, णिवा निरएमु असंखेज्जतिमार्ग पलियस्म सेसे खवेति, देवेसु वेमाणिएमु तिरियमणुपमु असंवेज्जामाउणसु, एतं बदाउयम्म, अणंताणुबंधिकोहमाणमायालोमा जुगवं
सर्वति, पच्छा साणं अणंनभाग मिच्छत्तयणिज्जे कम्मे छभनि, नारे ने खदेनि. तम्म तिव्यो परिणामी तो मावसेसे चेव अचं हैआरमति, जहा महाणगग्दाडे अग्गी मापसे चेन इंधणे अश्रमि घरे लग्गति, एवं इमावि तंमि मावसेसेवि तिवमाणाग्गिणा
वर्ष आढवेति, तस्मवि जं असतं मम्मामिच्दछने छुभति, नाहे मम्मामिच्छतं खनि, नम्म जं मेम तं मम्मने छुमति, ताहे सम्मत्त खनेति, तत्य मो खाडयमम्मट्ठिी भवनि । मो य पुण बद्धाउगो या अपदाउमो वा, जनि पद्धाउगो नाहे ठानि तमि
XXIGIUSSU X**
४॥१०५॥