________________
KUS
धर्माच
नमस्कार व्याख्याय
दृष्टान्तः
॥५१७॥
तिरिपजातीओ असुभाओ संभगनि, नाहे नितेति-जदि संपदं मारेहिति तो बहुगं फिट्टो भवामित्ति, तारे तस्स जाणणाणिमित्त समरस बेति, जो एतं पूरेति नस्म रज्जस्स अद्ध देमि, तन्थ इमो अत्थो- 'गंगाए णाविओ अंदो, समाए घरकोइलो । हंसो | मतंगतीराए, सीहो अंजणपवते ॥ १॥ वाणारसीय बड़ओ राया वत्येव आहतो' एवं गोधा पढ़ति, अण्णदा सो साधु विहरतो | आगतो, उज्जाणे ठितो, आराधिो य, पढति, साघुणा पुच्छितो-सो साहति, साधुणा माणित-अहं पूरेमि, 'एतेसि मारओ जो सो, भवओ देसमागतो' सो आरामितो तं पाढं घेत्तुं रण्णो पामे आगतो पढति, राया न सुणेचा मुच्छितो, सो हम्मति, सो भणति हम्ममाणो कव्वं कातुं अहं ण याणामि । लोगस्स कलिकरंडो एसो समणेण मे दियो ॥१॥ राया आसत्थो वारेति, पुच्छिओकेणं कओति !, माहति- समणेणनि, गया तत्थेव मणूसे विसज्जति, जदि अणुजाणह तो बंदतो एमि, अह मणति-जथासुह, सो आगतो, सड्डो जातो, माचि आलोइयपडिकतो मिद्धो । एवं संसारवणो दोसो जेहिं णामितो ते अरिहा ॥ एत्य रागदोसा गयेहि मम्गितच्या, गमो संगहे ववहारे य पविट्ठो, संगहस्स कोधो माणो व दोसो, माया लोमो य रामो, यवहारस्स तिष्णिवि आदिमा दोसो, लोमो रागो, उज्जुमुतस्म कोधी दोमो. माणो माया लोभो य णवि रागो ग य दोसो, मयितव्या, तिहं सद्दणयाणं कोधो य दोसो माणो दोसो माया दोमो, लोमो सिय रागो सिय दोसो।
कसाया दाणिं, कर्मतिनि कमाया, 'कष गतौ' या अप्रशस्ता गतिः तां नयंतीति तेन कषायाः, अथवा शुद्धमात्मानं कलुषीक- रोतीति कषाय, तेमि अट्टविधो णिक्वेवो-णामकसायाठवणहव्वसमुपात्तिपच्चयादेसे । रसभावकसाए या जयहिं छहिं मग्गणा सेसि ॥१॥ हति उदिण्णुवसतए यज्झ उदिरिज्जमाणए भावे | पाणियरातीमादी कालो य गती चतुईपि ॥२।। एत्व गयेहि
KAKAKAR EAKER
५१७।।
515