________________
Py
11५१८॥
+
नमस्कार मग्गणा-गेगमो सव्वेवि इन्छति, संगहववहारा आदेस उप्पत्तिं च णेच्छति, उन्जुसुतो आदेस समुप्पत्तिं च ठवणं च पेच्छति, कपाय: व्याख्यायात तिहं सहणयाण णामकसायो भात्रकसायो एते वत्थू , सेमा अवत्थू । णामद्वणाओगताओ, दश्वकसायो दुविहो कम्मदलकसाओ
निक्षेपाः पोकम्मदवकसायो य, कम्मदल्बकसायो कसायवेदणिज्जं बद्धअणुदिणं, णोकम्मदब्बकसायो सज्जकसायो लिंबकसायो य एचमादी, समुप्पत्ती जण्णिमित्त कमाओ उप्पजाति, जथा-कहे अफिडितो कट्ठो कसायो, एवं जत्य जत्थ.-किं एत्तो कठ्ठतरं जम्मू-18 दो खाणुयंमि आवडितो। खाणुस्म तस्म रूसति ण अप्पणो दुप्पमादस्स ।। ।। पच्चयकसायो णाम जदि पुवबद्धो पच्चया ण होज्जा ता ते णोदेज्जा, यथा- हह इंधने असति अग्नेः प्रज्वलनामावः, आदेसकसाया णाम जथा केतवेण संदडाडमिउडी कसायर्मतरेणावि नथा आदिश्यते एवंविष इति, रसकसायो कविठ्ठादी, मावकसाया चचारिवि उदिण्णा कोषादी. तस्स कोघम्स | णिस्खेवो चउविधो, दोष्णिवि मता, णोकम्मदचकोधो चम्मारकोधादी, कम्मदवकोघो चउचिहो- अणुदिण्णो उवसंतो रममाणो उदीरिज्जमाणो, अणुांदण्णो जो न वैदिज्जाते, उपसंतो जो य उवसामिओ, बज्ममाणो तप्पटमताए, उदीरिज्जमाणो उदारणावलियापविट्ठो ण ताव चेदिज्जति, भावकोहो उदिष्णो, तस्स चत्वारि विमागा-उदगरातिसमाणो वालुय० पुढविरातिसमाणो पव्वपरायसमाणो, उदगे कङ्गिना अनंतर, वालुयाए दिवसेहि केहिवि, पुढवी केहि छहिं मासेहि, पव्वतो जावज्जीचाए, जो ताए चेलाए उवममति सो उदगरातिसमाणो, परिखए बालुया, घाउम्मासियाए पुढवी, संवत्सरिए वोलीणे जो ण उवसमति सोBImmen पव्वतराति, देवगतिमणुयतिरियनरएम गच्छवि यथासंख्यं कोवोदएणं, कोवेति तत्थ उदाहरणं
वसंतपुरे उच्छिष्णवंसो एगो दारो देसतरं संकममाणो सत्येणे उजिमतो तावसपग्लि मतो, तस्स णामं आग्गियोति, बाव