________________
नियुक्ती ४
N
श्री.
गंदा ते सुमिण निगलाए हंडे पामिनाणं पडिबुद्धा निमलावि यणं नाम तारिसमाम सयणिज्जमि सुबजागरा ओहरिमाणी २ गर्मान्तरे आवाइमे चोइस सुमिणे पामित्ताणं पडिबुद्धा, नजहा
संक्रमः HT गय-( गाहा )।। जाब मिद्धत्यस्म साहति, मेविय णं हट्ट तुडे जाव चंयुमालइयरोमकूवे ते सुमिणे ओगिणिहत्ता स्वमास्तउपोदवात पविसित्ता अपणो माभाविनेणं मनि पुचणं बुद्धिविन्नाणेणं तसि अत्याग्ग करेना तिमले इड्डाहि जाव बग्गृहि संलवमाणे संल- फलं च
| वमाणे एवं बयासी-ओगला णं तुमे देवाणुप्पिए । मुमिणा दिट्ठा, जाब अहं कुलकेतु एवं दीवं पच्चये कप्पबडेमयं तिलक
कित्तिकरं शंदिकर जमकर आधारं पादर कुलविवद्धणकर मकुमालपाणिपायं जाव दारयं पयाडिमि ! मेऽवियणं जाव जोवण॥२४शा
गमणुप्पचे सूर वीर विकत विनिछन्नविपुलबलवाडणे रज्जयनी राया भविम्मति, तं उराला पंजाब दोच्चपि अणुहति, मावियणं | जात्र सम्म पडिच्छिऊणं धम्मियाहिं कहाहिं सुमिणजागरिय पडिजायरमाणी २ विहरति । तएणं सिद्धस्थे खत्तिए पन्चूसकालसमयसि जाब मुमिणपाढए आपुच्छति तेहिदि तहब मिट्ठ, गवरं चाउरंतचकवट्टी रज्जबई राया भविस्सति जिण का तेलोगणावए है धम्मवरचकवट्वी, एवं मन जाव सयं भवर्ण अणुप्पविट्ठा।
याणि अभिग्गहत्ति--ताहे मा व्हाया कयनिकम्मा कपकोउपमंगलपायच्छित्ता पयता मान्भूता तं गम्भ गातिहै उण्हेहिं णातिमीएहि णातिनिहिं पानिकहुएहिं गातिकमाएहि जातिअंबिलहि णातिमधुरेहिं उदुभयमाणसुमेहिं मोयणच्छायणगधमल्लेहि जे तम्म गम्भम्म हितं मिनं पत्थं गमपोसणं ते देसे य काले य आहारमाहारेमाणी विविनमउएमु सयणासणेसु
॥२४॥ -पतिरिस्कसुहाए मणोणकूलाए बिहारभुमिए पसन्धदोहला संपुषदोइला जाब विणीयदोहला वातरोगसोगमोहमयपरितासा