________________
निबलता
नियुक्ती
श्री
महसुहेणं जासदति सपनि चिट्ठति णियीयति तुयति मुहमुद्रण त गम्भ परिवहति । जे ग्याणि च णं भगवं तिसलाए गन्मे वक्त
तरयाणि चणं वेसमणकुंडघारिणा तिरियजमगा देवा मकवयणणं विविहाई महाणिहाणाई सिद्धत्थरायभवणमि भुज्जा २ चूर्णी उपोषात
| उक्साइरंति, तं च धानकुलं हिरणपण वहिन्था, एवं मुवणणं धणेणं घनेणं रज्जेणं रट्ठणं चलेणं वाहणणं कोट्ठागारे पुरण अनपुरण जणवदेणं पुत्तेहिं पहि विपुलग्यणमणिमोनियंसखांसलप्पवालरतरवणभादिभ सनसारसायतेएणं पीनिसकारेणं अतीव अतीव
अभिवहित्था, सिद्धन्धरायस्सवि य सामंतगयाणोवि वसमागता । तएणं मगवतो अम्मापिऊणं अयमेतारूवे अज्झस्थिते पत्थिते ॥२४॥ संकप्पे समुप्पज्जित्था-जप्पभितिं चणं अम्ह एस दारए कुच्छिसि वक्ते तभाभितिं च णं अम्हे हिरणेणं वडामा जान सक्कारेणं,
रात जदा णं अम्ह एम दारते जाने भविस्मति तदा अम्हे एयरस पताणुरूवं गोणं णामधेज्जं करिस्मामो बद्धमाणो हति मणो| रहसहस्साई पकरेंति । तएणं भगवं मण्णिगन्भे माऊअणुकंपणहाए णिच्चले णिकपे णिफंदे णीरेए अल्लीणपलीमगुत्त मावि होत्या, | तएणं सा तिसला एवं क्यासी हडे मे गन्भे, एवं चुए गलिए, एस मे गम्मे पुधि एयद इयाणि णो एयइचिकटु ओहयमणसंकप्पा चिंतासोगसागरमणुप्पचिट्ठा करतलपल्लत्थमुही अट्टमाणोवगया भूमिगयदिडीया झियाइ, तंपिय सिद्धत्थरायचरभवणं उवरयमुइंग
सीतलतालनाडइज्जं दीणविमणदुम्मणं चावि विहरइ, तए णं भगवं एतं वियाणिना एगदेसेणं एजति, तएणं सा इट्टतुट्ठा जाव | रोमकूबा एवं वयासी-णो खलु मे हडे गम्भ जाव णो गलिते, पुनि गो एजति इयाणिं एजतिनिकटटु हट्टतुहा व्हाया जाव गन्म परिवहति, संपिय गं सिद्धत्थरायभवणं अणुचरयमुइंगतंतीनलतालणाडइज्जआइमजणमणुस्से सपमुइयपकीलितं विहरति । तर मग मातुपितुअणुकंपणट्ठाए गम्भन्यो नेत्र अभिग्गहे गेण्हनि'णाहं ममणे हाक्खामि जाव एताणि एत्य जीवंतिति ।
TRESSESSIA
PAR४२॥