________________
आवश्यक
चूण उपोषात निर्युक्तौ
॥२४० ॥
ममवि जाष साहरिता मम एयमाणत्तियं विप्पामेव पच्चप्पिणाहि, तए णं से पादत्ताणीयाधिवति देवे एवं वृत्ते समाणे इट्ठे जाव कट्टु एवं देवत्ति आणाएं वयणं पडिमुणेतिर उत्तरपुरच्छिमं दिसिभागं अवक्कमतिर उब्वियसमुग्धारण समोतिर संखेज्जाई (जोयणाई) डंड णिसरति, तंजहारयगाणं वराणं वैरुलियाण लोहियक्खाणं मसारगल्लाणं हंसगन्माणं पुलयाणं सोगंधियाणं जोतिरसाणं अंजगाणं पुलयाणं स्वगाणं जाणं सुभगा कार्य फलका, अचाबारे पोग्गले परिसाडेति परिसाडेचा अहासुहुने योगले परियादियति२ दोपि उब्वियसमुग्वाणं समोहन्नति र उत्तरवेउब्वियं रूवं विउव्वतिर ताए उकट्ठाए तुरियाए चलाए जाब जेणेव देवाणंदा तेणेव उवागच्छति २ आलोए समणस्स भगवतो महावीरस्स पणामं करेतिर देवागंदाए सपरिजणाए ओमोवर्णि दलपति २ असुमे पांगले अवहरति सुभे पोग्गले पक्खिवति२ अणुजाणतु मे भगवंतिक दिव्वेणं पभावेणं करतलपुडेहिं अव्याचाई अव्याबाहेणं गण्डतिर ताए उक्किट्ठाए जात्र जेणेव खत्तियकुंडे गामे णाताणं जाब तिसला खत्तियाणी तेणेव उवागच्छति, तीए सपरिजणाए ओसोवणि दलयतिर असुभे पोग्गले अवहरति २ सुभे पोग्गले पक्तिवति२ मगवं अब्बाबाई अव्वाबाहेण ताए इच्छिसि गन्भताए साहरति, जेऽवियणं मे गन्धे तंपि देवानंदाए, जामेव दिसि पाउम्भूते तामेव पडिगते जाय सक्कस एयमाणत्तियं पच्चपिगति । तेणं कालेणं तेण समपूर्ण भगवं तिष्णाणोत्रगते यावि होत्या-साहरिज्जिस्सामीति जाणति साहरिज्जमाणे जागति साहरिएमिचि जागर, तेणं काले तेण समएणं भगवं जे से वासाणं तच्चे मासे पंचमे पक्खे अस्सोयमहुले तेरसीय बासीतीराईदिएहिं वितिकतेहिं तेसीतिमस्स रातिदियस्स अंतरा वट्टमाणे हिताणुकंपकर्ण देवेणं माहणकुंडग्गामाओ जॉब अनुरचकालसमयंसि इत्युचराई क्वचेणं जान साहरिते, जे रयाणि च णं भगवं देवाणंदाए कुच्छीओ तिसलाए झुन्डि साहिते तं स्यानि च सा देवा
गर्भान्तरे मोचने श्रेयस्ता
॥ २४० ॥
242