________________
उपोद्घात
भी 18 सक्के हरिणेगमसि सहाचेति, महावेत्ता एवं त्र- खिप्पामेव मोसमाए सुहम्माए जोयणपरिमंडलं जथा उसमसामिस्म आभ-18दया आवश्यकाल सेगे जाव सामितेण उवागता । ताहे एरावणविलग्गे व निक्खुनो आदाहिणपदाहिणं करेति, ताहे मो इत्थी अग्गपादेहिं भूमीए पशानभद्र
ठितो, ताहे तस्स हस्थिस्म दमण्णकडे पचने पदाणि देवतप्पभावेण उहिताणि, ताहे मे णामं जातं गयस्थपतउत्ति। नियुक्ती
तते णं से दसण्णभद्दे राया पुध्वं निग्मते पामति सकस्म देविंदस्म दिव्वं देबिड़ि जाव एगमेगेसु षडविधि, सक्कं च देविंद
एरावणहत्यिवरगतं सिरीए अतीव अतीच उबसोभेमाणं पासति २ त्रिम्हिते समाणे अणिमिसाए दिट्ठीए देहमाणे चिट्ठति, ततेणं ॥४८॥ तस्स रणो शाही सकस देवरको दिल्ोण एप्रादेग इतप्पमा जाच लुप्पप्पमा जाता यावि होस्था, तते णं सक्के देविंद दसण्ण-120
मद्दराय एवं वयासी- मो दसण्णमहराया! किण्णं तुम न याणसि जथा-देविदअसुरिंदनागिंदवंदिता अरहता मगवंतो,
तथाविणं तब इमे अझथिए-गच्छामिण भंते मग महावीर वंदए जथा ण अण्णण केणइ, गच्छतित्ति, ततेणं से राया लज्जिते । ७ विलिए वेडे तुगिणीए मंचिट्ठनि, चिनेति य–कतो एरिसी अम्हारिमाण इविनि, अहो कएलओ गेण धम्मो, अहमबि कोमि, 1 मणति-(पदण्णा ) पालणं च कनं होहितित्ति सव्वं पयहिऊण पब्वइतो । एवं सामाइयं इडीए लन्मतित्ति।
सबारेणं, एको धिज्जाइओ तथारूवाणं थेराणं अतिके सोच्चा पन्वइओ समहिलो उग्ग उमग पम्बज करेति, नवरमयरोप्परं 18 पीतिते ओमरति, महिला मणागं धिज्जाइणित्ति गब्वमुख्वहति, मरिऊण देवलोगं गताणि, जहाउग सक्त, तो य इलावद्धनगर, B an सातत्य इसा देवता, तं एमा मत्थवाही पुनमलममाणी उवाणति, सो चइऊण पुनो से जातो, इलापुत्तो नाम कतं, कलाओं अधि-18
ज्जितो, इतरापि संखगकुळे जाता, दोदि जोश्वर्ण पत्ताणि, अण्णदा सो तीए रूवे अझोपवण्णे, मा मग्गिज्जतीवि ण लन्मति, ता
SICKASSISREKASIEXAX