________________
नियुक्ती
* देवाओ बहहिं खुज्जाहिं चिलायाहि वडामताहि वामणियाहिं पप्परीहिं बउसियाहि जोणियाहिं परियाहिं ईमिणियाहि घर-कथा आवश्यकणियाहिं लामियाहि देविली हि मिहलीहि आरबीहिं पुलिंदीहिं पक्कणीयाहि बइलीहिं मुरुंडीहिं सपरीहिं पारसीहिणाणादेशा
चूणों सिवेसपरिमंडिताहिं इच्छिनचिंतितपन्थियत्रियाणियाहिं सदेमणेत्रत्यगहितसाहिं विणीताहि चडियाचक्कबालबरिसघरकंचुइज्जमउपविधालयरगवंदगपकिन्नाओ अनेउगओ निग्गच्छंति २ जेणेव ताई जाणाई तेणेच उवागच्छति उवागच्छिता जाव पाडिएक्कं २ जुग्गाई
जाणाई दहति २ नियनपरियाल माद मंपरिचुडाओ नगरं मजमजमेणे आव सामेतेणेव उवागच्छति, छत्चादीए जाव पासित्ता ॥४८३॥
जाणादीणि विट्ठभनि, तेहिं पञ्चाङ्गभित्ता पुकतंचोलमादीयं पाहाणाउ पविसज्जेंति २ आयंता जाव पंचविहणं अभिगच्छति, तं
मच्चित्ताणं दञ्चाणं विउमरणताए गयं जहा पुचि जाब एगत्तीमावणं बेणेव से भगवं तेणेव उवागच्छति उवागञ्छिना सम ४ म०म० निक्खुत्तो आदागिणं पदाहिणं करेंनि करेता यंदति णमंसति २ दसण्णमहरायं पुरतो काउं ठिनाओ चेत्र मपरिवाराओर
सुस्मुसमाणीओ णमंसमाणीओ अभिमुहाओ य विणएण पंजलियडाओ तिबिहाए पज्जुवासणाए पज्जुवासंति ॥
___ण कालेणं नेणं ममएणं मजे देविदे जाब विहरनि-ननेण दसण्णस्स रण्णो इमं एवारूवं अणुट्टितं जाणिचा एरावणं इत्थिरावं सद्दावेलतिरएवं चयासि-गच्छाहि णं भो तुम देवाणुप्पिया! चोयट्टि दंतिसहस्साणि विउबाहि,एगएगाए चोंदीए चोवढि अट्ठ दन्ताणि अङ्क
सिराणि विउचाहि.एगमेगे दंने अट्टटु पुस्खरिणीओ,एगमेगाए पुक्सरिणीय अड्डष्ट पउमाणि सतसहस्सपचाणि, एगमेगे पउमपत्ते दिव्वं देविह्नि दियवं देवज्जुनी दिव्वं देवाणुमागं दिवं बत्तीसतिविहं नविहि उवदंसेहि, पुक्खरकण्णिायाए य पासादव.सगं, तत्य सक्के अट्ठर्हि अग्गमहिमीहि मदि जाव उग्गिज्जमाणे उबनश्चिज्जमाणे जाव पच्चप्पिणाहि, सेवि जाव तहेव करेति । तते णं से