________________
श्री आवश्यक चूर्णी |
उपोद्घातात
S
नियुक्ती
॥४८५||
मणति–जतियं तुलनि ननियं देयो, ताणि भणति-एया अम्ह अक्खयणिधी, जा तदि पर सिप्प अम्हहि य समं हिंडति तो I सत्कारण |देमो, सो नेहि समं हिंडात सिखिक्तो य, ताहे विवाहनिमित्त रणो पेच्छणय करेहित्ति मणितो वेण्णातडं गताणि, तत्य राया
सामायिक |पेच्छति संतपूरो, सो दरिसनि, रायादिट्ठी दारियाए उरिं, राया ण देति, साधुक्काररावं वगृति, मणितो-लंख ! पडणं करेहिला |तं च किर वससिहरे { कटुं, तत्थ य दो खीलगा, सो पाउआओ आविधति, तत्थ य मूले विगिट्ठगाओ, ततो असिखेडगहत्यग| तो आगासं उप्पतिमा खीलगा पओगणालियाए पएमेनव्या सत्त अग्गिमोब्बिद्ध काऊणं, जदि फिट्टह तो पडितोस तथा खंडिज्जति, | तेण तं कत, रायावि दारियं पलोणति, लोएण कलकलो कनो ण य देति राया न देतित्ति, राया चिंतेति--जदि एस मरति तो गं | अहं लएहामि, भणनि-न दिट्ठ, पुणो कहि, पुणोऽवि कन, तत्थवि न दिट्ठ, ननियंपि कर्त, चउत्थियाए भणित, रंगो विरनो, ताहे सो इलापुतो वंसग्गलग ठितो निति-धिरत्थु भोगाणं, एस राया एत्तियाहिं महिलाहिं न तितो, एताए रंगोवजीवियाए, लग्गितुं मग्गति, एताए कारणा ममं मारेतुमिच्छति, सो य उवडिओ, एगस्थ सेट्टिघरे साहुणो पडिलाभिज्जमाणे पासति सल्वालंकारचिभूमिताहिं, साथ य पसन्ननिरोण पलोएमाणे पासति, ताहे मणति-अहो धण्णा निःस्पृहा विसएम, अहं सिद्विसुता | सयणं परिचइता आगतो, एन्थवि गमा अवस्था, तत्थेव विराग गतस्स केवलणाणं उप्पण्णं, ताएवि चेडीए विरागो विमासा,
अम्गमहिसीएवि, रणोवि पुणरावनी, चत्तारिवि केवली जाया सिद्धा य । एवं सकारेण । अहवा तित्थगरादीण देवामुरेहिं सकार | ॥४८॥ दट्टणं जथा मरिहम्स । अहवा इमेहि कारणेहिं लंभो
अन्भुट्टाणे विणए०८-१६५।।८४८॥ अभुट्ठाणं आमणपरिचाओ, आसणत्यं बंदिसा विणएण पुच्छति, ताहे विणीउत्ति
%25