________________
| सत्पदे
आवश्यक
चूर्णी सानानि
॥२१॥
समिति, किं सपणी पडिवज्जति असणी चा?, मण्णी पडिवज्जति, गो असणी, सो य सण्णी पडिवज्जमागजो वा पुण्यप-18 डिवण्णओ वा होज्जा, अमण्णी पुण पुवपडिवण्णओ होज्जा, णो पडिवज्जमाणो १८ ॥
क्ष्मादीनि ट्रा मवसिद्धिएति, किं भवसिदिओ पडिवज्जति अभवमिडिओ वा पडिवज्जति, भवसिदिओ, णो अमवसिदिओ, मो मवसि-II द्वाराणि | दिओ दुविहोवि होज्जा १९ ॥
द्रव्य चरिमत्ति, किं चरिमे पडिवज्जनि अचरिमे का?, चरिमे पडिवज्जति, णो अचरिमे, से य चरिमे पडिवज्जमाणए वा होज्जा, पुनपडिवण्णए वा होज्जा २०॥१॥ म मत संतपदपरूवणनिदारं, इयाणि दब्बषमाणंति दारं, तंजहा-आमिणिबोडियणाणपडिवण्णगा जीवा दव्यषमाण केवइआ !, पडिवज्जमाणए पडल्च सिय अस्थि सिय नन्थि, जति अस्थि जहणेण एको वा दो वा तिणि वा, उक्कोमेणं पलिओबमस्स असंखज्जतिमागे जावतिया बालम्गा, पुव्वपडिवण्णए पडुच्च जहण्णपदे असंखेज्जा उकासपदेऽवि असंखेज्जा, जहण्णपयातो उक्कोसपदे विससाहिया २॥
खेतत्ति दारं, आभिणिवाहियपडिवण्णया जीवा लोगस्स कतिमागे होज्जा', किं संखेजतिमागे असंखेन्जनिभागे संखे-14 ज्बेसु मागेसु असंखिज्जेमु भागेसु मबोए वा होज्जा', असंखज्जाभागे वा होज्जा, सेमपडिसहो, धूरगणणाए विमयं पहुन्च ॥२१॥ लोगस्स चोहसखंडीकतस्म मनसु चोहसमागेसु होज्जा, चिसओणाम विसऑति वा संमवोनि वा उपयत्तित्ति वा एगट्ठा, पडुच्च नाम पच्चत्ति वा पप्पत्ति वा अहिकिच्चचि वा एगट्ठा ३ ॥
V.