________________
आवश्यक
चूण
ज्ञानानि
॥ २० ॥
ज्जति णो अणागारोबउत्तो, जम्मि समए पडिवष्णो आभिणित्रोहियणाणं तंमि ममए सो जीवो सागारोवउत्तो लम्मति, पुष्षपविणओवि सामारोवउतो हुज्जा, अणागारोवउत्तो पुव्वपडिवण्णओ होज्जा, गो पडिबज्जमाणतो १२ ॥
आहारेचि, आभिणि० किं आहारतो परिवज्जति अपाहारतो वा ?, आहारतो पडिवज्जति, णो अणाहारतो, जति आहारतो तो किं पुव्वपडिवण्णओ पडिवज्जमाणो वा होज्जा ?, दोऽवि होज्जा, अणाहारओ पुण पुल्वपडिवण्णओ होज्जा, जो पडिब ज्जमाणओ १३ ।।
भासति, किं भासतो पडिवज्जति अभासतो वा १, जस्स भासाली अस्थि सो मासंतोऽवि अभासतोऽपिडिवज्जति, जस्स णत्थि सो ण चैव पांडवज्जति १४ ।।
परिचसि किं परितो पडिवज्जति अपरितो ना ?, परितो पुव्वपडिवण्णतो वा पडिवज्जमाणओ वा होज्जा, अपरितो सुनो-सरापरिय, एम दुविहोऽति ण वा पुत्रपडिवष्णो ण वा पडिवन्जमामतो १५ ।।
जति किं पज्जततो परिवज्जति अपज्जनता वा?, पम्प्रचतो, पुष्वपीडवण्णओ पडिवज्जमानमो वा होज्जा, अपज्जपुण होज्जा, जो पडिवन्धमाणतो १६ ।।
सि किं सुमो पडिवज्जति बायरो वा, पायरो पडिवज्जति, ण सुडुमो सो व बायरो पुब्वपडिवगंज पडित्रज्ञ्जमा - नजो होज्जा १७ ।
सत्पदे
उपयोगा
दीन
द्वाराणि
६ ॥ २० ॥