________________
.
चूणां
माहणकुंडग्गामे ॥३॥२७० ॥ मुमिणअवधारगाथाहि जे भणितं जं च पज्जोमवणाकप्पे परमाणुओगे 40 आवश्यक सवं नायव्वं, ठाणासुनन्ध पूण किंनि भवति ।
तेणं कराया दे मारणं गाणे भगवं महावीरे जे से गिम्हाणं चउत्थे मासे अट्ठमे पस्खे आसाढसुद्धे तस्स णं आमादमदस्म 21 उपोद्घाता
ल छडीदिवसेणं महाविजयपुप्फुनरपवरडग्यिानो महाविमाणाा वीसंमागरोक्मद्वितीयातो अणतरं चयं चइत्ता इहेव जंबुद्दीरे दी 3 मारहे वासे इमीसे ओमप्पिए सुममसुममाए समाए विहक्कंताए एवं सुसमाए सुसमझमाए दुस्समसुसमाए बहुवितिक्क॥२३६॥ ताए पनचरीए वामहिं अदनवमहि य मामेहिं सेमएहि एकवीसाए इक्खागकुलसपुप्पण्णहिं० गोतमसगोतेहिं तेवीमाए तित्थगरेहि
| विहक्क्रतहिं चरिमतित्थगरे पुष्यनिन्थगरनिहिढे माहणकुंडग्गामे णगरे उसमदत्तस्स माणस्स कोडालसगात्तस्स मारियाए देवाणदाए माहणीए जालंधरसगात्ताण पुचरत्तावरत्नकालसमयमि हत्युनराणक्खत्तण जोगमुवागतणं आहारवक्कतीए भववक्कंतीए सरीखकंतीए कृच्छिासि गम्मनाए वर्कने, में य तिण्णाभोवगत होत्था-चहम्मामिति जाणति चवमाणे ण जाणति चुनेमित्ति जाणति, रणिचणं | देवाणदाए कुञ्छिमि गम्भनाग वकने ने ग्यणिं च पंसा मयणिज्जमि सुसजागरा ओहीरमाणी आहीरमाणी इमे एयारूवे ओराले चोइस महासुमिणे पामित्ताणं पडिबुद्धा, तंजहा गय उसम सीह अभिसेय दाम ससि विणयरं शयं कुंभं । पउमसर सागर विमाणभवण रयणुचय सिहि च ॥१॥ तए णं सा हडतहा उसमदत्तस्स माहणस्स कहति ॥२३६॥ से य एवं बयामी-आगला गं तुम देवाणुप्पिए मुमिणा दिट्ठा, तंजा-अत्थलामो देवाणुप्पिए, एवं भोग० पुत्त० सोक्ख०,एवं खलु तुम देवाणुप्पिण! गवण्ड मामाणं अबडमाण य गहंदियाण वितिक्कनाणं सुकमालपाणिपार्य अहीणपहिष्णपंचिंदियसरीरं