________________
आवश्यक
वर्गों उपोषुवात नियुक्ती
॥२३७॥
लक्खणर्वजणगुणोववेतं माणुम्माणष्पमाणपडिपुण्णसुजातसच्वंगसुंदरंगं ससिसोमागार कंतं पियदंसणं सुरूगं दारयं पजाडिसि । सेऽविय णं उम्मुक्कालभाव जोम्बणगमणुप्पचे रिउब्वंदययुवेदमामवेद अथन्वणवेद इतिहासपंचमाणं णिषंदुछडाणं संगोवंगाणं सरहस्साणं चउन्हं वेयाणं सारए पारए धारए सडंगवी सहिततविसारदे संखाणे सिक्खाकप्पे वागरणे छंदे निरुले जोतिसामयणे अनेसु व दहसु भन्नएस गएसु सुपरिणिहिते यावि भविस्यति, ओराला गं तुमे देवाप्पिए! जान दिट्ठा। तए णं सा देवानंदा एतम सोच्चा जान एवं वयामी - 'एवमेतं देवाशुप्पिया ! अवितहमेयं देवाणुपिया ! जाव से जधेयं सुम्मे वयइत्तिकट्टु सम्म पडिच्छति २ जाव मा ओरालाई भोगभोगाई जमाणी विहरति ॥
इयाणि अवहारति० तेणं कालेां तेणं समरणं सके णाम देविंदे देवराया वज्जपाणी पुरंदरे सतकतू सहस्वक्खे मघवं पाकसासणे दाहिणइलोगाहिवती बत्तीसविमाणावासमयमहस्सा हिवती एरावणवाहणे सुरिंदे अत्यंचरन्थधरे आलश्यमालमउडे - हेमचारुचित्तचंच कुंडलविलिहिज्ज माणगंडे मासुरबोंदी पलंबचणमाले महिद्धीए महजुरीीए महाबले महायसे महाजुमागे महासोक्स्खे सोहम्मे कप्पे सोहम्मरडॅमर विमाणे समाए सुहम्माए सक्कंसि सीहासणांस से में तत्म बत्तीसार विमाणावाससतसाइस्सीणं चउरासीए सामागियसाहस्मणिं तावसीसाए ताबतसगाणं उन्हं लोगपालाणं अहं अम्गमहिसीणं सपरिवाराणं तिन्हं परिसानं सत्तणं अणिमाहिवईण चउण्डं चउरासीर्ण आयरक्खदेवसाहस्सीणं अमेसि च बहूणं सोहम्मकप्पवासीर्ण बेमाणियाणं देवाण म देवीण म, अमे पढेति अनि च बहूणं देवाण य देवीण य अभिओग्गउन वनगाणं, आहेवच्चं पोरेवच्च सामिचं मट्टित्तं महचरतं आणाईसरसेणायचं कारेमाणे पालेमाणे महताहतणगीतवादिमतसीलदालतुडियघणमुइंगपपडादरवेणं दिब्वाई
स्वप्नपलंगः
॥२३७||
६०
'