________________
श्री आवश्यक चूर्णौ उपोद्घात निर्युक्तौ
॥१२५॥
वखाविधिविभागों गतां । इयाणि दारविधी | तन्थ इह तावेतं सामाइयं हमेहिं दारेडिं अवगंतव्वं । तंजहाउसे १ पिसे २ प. शिरग मे ३ खेत ४ काल ५ पुरिसे ६ य । कारण ७ पत्रय ८ लक्वण ९ गये १० संमोतारणा ११ मा १२ ।। २– ६१ ।। किं १३ निविहं १४ कम्म १५ कर्हि १६ के १७ कहं १८ केच्चिरं हवन कालं १९ । कनि २० संमर २१ मविरहितं २२ भवा २३ ऽगरिस २४ फोमण २५किती २३ ।। २–६२ ।। दारगाथाओं
तत्थ पढमं उद्देसित्ति द्वारं, तम्म अत्रिहो किवां । तंजहा णाम गाथा - ॥२॥६३॥
नामुद्देसो जु० दचु खेतु काल० ममामुसो उद्देसुद्देसो भावुद्देमो, नामवणाओ गताओ, जाणगमरीरमवियमरवरितो दृच्वमितिमा सो अवा दत्रेण दब्बा दब्बे वा उद्देसो एवमादि, एवं खेचादपि योज्यं, तत्र | द्रव्यमिदं द्रव्यपतिरयं द्रव्यवानयमित्यादि दबुद्देमो एवं मेते खेत्तत्रती खेती इन्चादि खेत्तुद्देसो, एवं कालेवि, समासो-संखेवो, समासुद्देसो तिविहो, तंजहा अंगममासुमो सुयक्संघसमासो अज्झयणसमासुद्देनो, अंगसमासुद्देसो जो जं उद्देसगं उहिसति, ण ताव मणति पढमं चीयं वा मानुसो भात्रो मात्री मावज्ञः इच्चादि मावुद्देसो । एस तात्र उद्देसो अविसेसितो ।
याणिं एते चेत्र पदेसु विमेमिनां निद्देसो भवति, णामठवणाओ गताओ, धरितो जो जं दब्वं निद्दिमति, जहा सचितं वा अचितं वा मीनं वा, सन्चित्तं जहा गोणी तणे वा, गोहिं गोमिओ, अचित्तो जहा छत्तं, तेण वा छत्तेण हसिओ, मांसं जहा
उपोद्घातं द्वाराणि
उद्देशनिदेशद्वारे
॥१२५॥
127
|