________________
सामायिक
॥६११॥
व्विई नेरइयादीणं । तम्भवजीवियं जो तत्थेव मतो आयाति तत्य जे जीवितं तन्मवजीवितं, तिरियणराणं जस्स जति मवग्गहणा- प्रत्याणि । मोगजीवितं चक्कीण बलदेववासुदेवाणं । संजमजीवितं संजताणं तद्धम्मजीवियं । असंजमजीवियं असंजताणं अधंमेण । जसो
ख्यान कीत्ति, जहा अज्जवि महावीरवद्रमाणसामिस्स भगवतो तल्लोकेऽवि जसो जगति, तथा अण्णसिंपि-मई सरस्सतीए सत्तस्सर
मैगाः वासवयणवसहीए । जीए गुणेहिं कडबरा मनावि माणेहि जीवंति ॥ १॥ संजमजीविएणं मणूसमवजीवितेण य अधिगारो।। .इदाणिं तिविहेणंति चंणिज्जनि, एतेण सिविहं तिविधेण इञ्चादिमुत्तं फमितं. एत्थ य सीयालं मंगसतं भवति जोग-12 तियकरणतियकालनिगहि, नंजथा-तिविहं जोगं तिनिहर्ण करणेण मणेणं कायाए कारण ण करेमि ग कारवेमि कतीप अण्ण ण समणुजाणामि इत्यादि । अनीतकाले वदृमाणे एम्मे य काले जथासमवमायोज्ज-सीयालं भंगसतं पञ्चकम्वाणमि जस्स | उपलहं। सो किल पत्थ उ कुमलो मेसा सवे अकुसलाउ॥१॥सीयालं भंगसतं पञ्चकम्वाणस्स भेद परिमाणं । तं न विधिणा इमेण भावेतव्वं पयत्तेणं ॥२॥ तिणि निगा तिणि दुया तिण्णिकेका य होति जोएसु। तिदुएगंतिदुएन तिदु. प व करणाई।।३।। एते खलु जोमा ३३३ २२२१११ करणा३२१ ३२१३२१ फलं १३३ ३९९३९९ एत्य मावणा-न करेति नकार | वेति करेंतषि अण्णं ण समणुजाणाति मणेणं वायाए कारणं, एस पढमो मंगो साधणं, अहवा कमि विसए केसिपि सावमाणचि, चो013 है न करेइच्चादितिगं गहिणो कह होति देसविरतस्स ? | आ-भण्णति विसयस्स बर्हि पडिसेहो अणुमतीएवि
HI11६१२॥ ॥१॥ केई भणति गिहिणो निविहं तिविहेण णस्थि संवरणं । ण जतो निरिव पण्णत्तीए विसेसेडं ॥२॥ तो किह निज्जुत्तीपऽणुमतिनिसेहो ? बिसेसविसर्गमी । सामण्णेण नत्थि हु तिषिह तिविहेण को दोसो? ॥३॥