________________
सामायिक व्याख्याया ॥६१२ ॥
पुत्ताइसंतणिमितमेतत् पवष्णास जपनि केह गिरिणो दिक्खामिमुहस्त तिबिहेणं ॥ ४ ॥ आह कह पुण मणसा करणं कारावणं अणुमती य जह वनितणुजोगेर्हि करणादी वह भवे मणसा ॥ ५ ॥ तयहीणता वइतणुकरणाईणं तु अव मणकरणं । सावज्जजोगमणणं पण्णत्तं वीतरागेहिं ॥ ६ ॥ कारवणं पुण माणसा चिनेति करेतु एम सावज्जं । चिंतेती य कते पुण सुट्टु कर्त अणुमती एसा ॥७॥ इदाणिं वितिय भेदो न करेति न कारवेति करेंतंपि अण्णं ण समणुजागति मणेर्ण बायाए एस एको १ तथा मणेणं कारणं एस बितिओ २ तथा वायाए कारणं एस ततिओर, वितिओ मूलभेदो गतो । इदाणिं तनिओ-न करेति न कारवेति करेंतीय अण्णं ण समणुजाणति मणेणं १ बायाए वितिओ २ कारण ततिओ ३ तिनएव मूलभेदो गतो । इदाणिं चउत्थो न करेति न कारवेति मणेणं वायाए कारणं एको, न करेति करेंतं ण समणुजाणति वितिओ २ न कारवेति करेंतं नानुजाणति ततिओ ३, एम चउत्थो मूलभेदो । इदाणिं पंचमोन करेति न कारवेति मणेण वायाए एम एको, न करेति करेंतं नाणुजाणति एस बितिओ, न कारवेति करेंतं णाणुजाणए एस ततिओ, एवं एते विष्णि भंगा मणेणं वायाए लढा, अण्णेवि तिष्णि मणेणं कारण एमेव लम्भति, तथाऽवरेवि वायाए कारण य लब्धंनि तिष्णि एवमेव गते सव्त्रे व एवं पंचमाप्युक्तो मूलभेद इति । इदाणिं छट्टो, न करेति न कारवेति मणेण एस एको, तहय न करेति | करें णानुजाणति मणेणं एस दितिओ, न कारवेति करेंतं णाणुजाणांत मनसैव तृतीयः एवं वायाए, कारणवि तिणिवि मंगा लम्भंति, उक्तः पष्ठो मूलभेदः । अधुना सप्तमोऽभिधीयत इति न करेति मणेणं वायाए कारण य एको, एवं न कारवेति मणादीहिं एस बितिओ, करंतं णाणुजाणतिति ततिओ, सप्तमोऽप्युक्तो मूलभेद इति । इदानीमष्टमान्न करेति मणेण वायाए
610
प्रत्वाख्यान भगाः
॥६१२॥